पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! २४५ ट मृत्यू त्यर्थः । मित्यर्थः । वध्झज्ञानोत्क्षन्नानमिति यावत् । न तु वस्तुमन् भ्रान्तित्वं विवक्षितम्. प्रमितेिजन्यभयस्यापि भ्रमस्रबाधकज्ञानेन निवृत्तिदर्शनादिति द्रष्टव्यम्!'क्षणिकत्वेन तस्य शनश्यत्वेन स्वयमेव नाशाभावात् । किंच नाशकाभावेऽपि नशे अहेतुकार्यो त्पतिप्रसङ्गः ? इत्याशङ्कय * क्षणिकश्चात् स्वयमेव नश्यति । इत्यम्य कारणनाशाद्यनाश्यं क्षणिकं फलविनाश्यमित्यर्थ इत्याह - फलविनाश्यानि हीति । उक्तविशेषः गेनेति । यत् क्षणिकं तत् फलविनश्यमिथुते ज्वालादैौ व्यभिचारः स्यात् । समवायिकारणनाशाद्यनाथं क्षणिकं फलविनश्यमित्युक्त तु न व्यभिचार इति भाव । तथा भयावपीति । तथा च भयाद्यशीत्यर्थः । तर्हि सदा भयसंततिरुप लभ्येतेति । नन्वयं दोषोऽक्षणिकन्धनादिनोऽपि समान एव, भयस्याक्षणिकत्छे सर्वदोपलब्धिप्रसङ्ग इत्यापादनसंभवदिति चेत्-सत्यम् । कस्यचित् तटस्थस्ये दृशशङ्कासंभवात् । केचित्त-बाधकज्ञानेन तेषामनाशे उत्पन्नबाधकज्ञानस्यापि पुंसो भयोपलभः किं न स्यदित्याशङ्कय, किं पूर्वभोपलम्भ आपाद्यते, उतत्तभयो पलम्भ इति विकल्प्य, पूर्वस्य स्वत एव नष्टत्वात् उत्तरस्य च कारणाभावेनानुत्तेन भयोपलम्भप्रसङ्ग इत्याह भाष्ये-क्षणिकत्वेन तेषामित्यादिनेति टीकतात्पर्य चदन्ति । अनन्तरनिवृ न्यथाििद्वमाहेतेि । अस्र क्रेचित् । – “क्षणिकत्वेन तेषां स्वयमेब नाशात्' इति ग्रन्थेनैव यावद्वाधं भयस्वरूपानुवृत्तेरनन्तरनिवृत्तश्च हेतोरन्यथासिद्धिः संभवति । किंच * कारणनिवृत्या पश्चादनुत्पतेः ? इत्यनेना नन्तरनिवृत्तेरन्यथासिद्धिरपि दुर्वच, तस्य ग्रन्थस्य तदन्यथासिद्धथुपपादकत्वाभावादितेि चोदयन्ति । ननु तन्निवृतिर्दोषनिवृत्त्या चेत् ' नायं सर्षों रज्जुरेधा । इति ज्ञानस्योप देशो न स्यादित्याशङ्कय रज्जुत्वज्ञानस्य रऽनुस्वरूपविशेषादर्शनरूपदोषनिवृत्तिद्वारा सर्पषारमाथ्र्याभिमानरूपभ्रमोत्पत्तिप्रतिबन्धमुखेन भयानुत्पत्तिहेतुत्वमित्यभिप्रयन्नाह नायं सर्षे रज्जुरेपेति ज्ञानमिति । स्ववियव्यवहारहेतुरिति दृष्टान्तार्थम् । गन् 31