पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकशिक } {अष्टपमथुश्शी; ) निश्चये च तत्र सस्यशब्दितःएदुक्तनिंस्यश्वस्य सिद्धस्य कर्मपरिणरूपस्था5- निजस्वप्रतिपादनार्थं प्रदृश्य. ततो हि शैलब्धिधरसदिभेदान् जनीहि विज्ञान- विभिन्नानि " इत्यस्य वैथीप्रश्नः । किंच भेदज्ञामनावस्थितस्य देवःदिभूत भावेन देवादिस्वरूपस्य विज्ञानविजू कृग्भितल्वे देवाद्यमनवस्तस्य ज्ञानस्वरूपनेत्रज्ञ भूतस्वभावेन क्षेत्रस्यापि बिज्ञानविग्भसमप्रसङ्ग इति चेन्-~ने ‘‘ न तु वस्तुत" इति देवादिस्वरूपस्य क्षेत्रज्ञम् लपावस्थितपरममस्वाभाविकस्ये प्रख्या स्याते, पुनः किंरूपमित्यपेक्षायाम्. “ विज्ञानचिजूभितानि" इत्यगातुकरूपत्वमृष्यत इत्यदोषात् । अत एव भाष्ये ज्ञानमेव स्वाभाविकं रूपमिति स्वाभाविकपदं प्रमुक्तम् । देवादिभेदहेतु सङ्कमिति । पूर्वपूर्ववैविध्यनुसन्धानेन, कर्मणा। च देवादिभेदा इत्यर्थः । कर्मविधयोर्घजङ्घात् परभरहेतुर्वसंभवात् हेतुहेतु- मद्भावध्यस्यासशझन कय । ज्ञानस्ररूपः विज्ञानविजभित्नीत्यनेन फलित- मिति । ॐ शनस्यरूपः ३५नेन ज्ञानस्वरूपस्योक्ततया परिणाभशून्यवावगमात् सत्यम् , “ विज्ञानतिम्भिनलि " इत्यनेन परिणामित्रं च फलितम् । अत एव निजसिद्धज्ञानैकरूपस्वेन " इति भयमिति भावः । ननु ‘‘थद तु शुद्धम् " इत्यस्य पूवक्तर्विवरणरूस्वेन पूर्वपक्षिसंमतस्य कथं तदेव विवृणोतीति भाष्य छुष्मभ्युगम इत्याशङ्काविरुद्धांश्च तदुपजीवने न दोषायेत्याह-पूर्वपक्षयोजना थामिति । निदवमित्यादिपदनर्थविभाग इति । अषस्तदोषमित्यदि पदानामिति वक्तन्यै लाघयार्थं निंदपदमुपागतमिति द्रष्टव्यम् । यद्वा निदोष मित्यादीति छेदः। पदममिति । श्लोकस्थपदनःमेित्यर्थः । आत्मकथना मूलकर्मफलभूता इति । आङ्गकर्पना मूलं थभ्येति हुत्रीहिः । व्यक्तिभेदेन बीजाङ्गन्याये दोषाभावात् । विज्ञानशब्दे संकल्पशब्दोऽपीति । वैविध्यनु सन्धानस्य विशनशब्दार्थस्य एकीकृयनुसन्धानस्य संकल्पशब्दार्थस्य च हेतुहेतुम- द्वेन करणखसंभवात् “ विज्ञानविजुभितानि, संक्रमिरोः फलानि ५ इत्युक्.चोर्न विरोधः, अन्यतरस्योतवंश्यतरस्यार्थसिद्धवादिति भावः । भीथशब्दार्थः स्पष्टीकृते भवतीति । भोगार्था इयपक्षिप्तनामेच बहुभेदानाभुसरंक्ये भोग्यभूता इति पशमर्शादित्यर्थः । भोगसिद्धिप्रयोजनत्वमेवेति । “ तस्य निमित्तं संयोग . 3B