पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

':वप्रकाशिका (क्षविद्यापरपुर!णार्थ: ) श्रीकातिशब्दाध्याहार इति विशेषः । धूर्वपक्ष्योजनायामिति । पूर्वपक्षे विभज्य लोकद्वयानुक्तिर्न देोक्षयेति भावः । अच्छिन्नास्तिाब्दवाच्यत्वं चेति । “तदानीनति' 'इदानीमस्ति । इतिं पदान्तरसहितातिशब्दवाध्यत्वं

६ - ऋ तत्प्रतिवेगिन एकशब्दस्यापि प्रकाँक्यमेकार्थः । न च 'एकं राशिं पञ्चधा कुरु इत्यत्रेव “ अधिकरणबेिचाले च ? इति धात्रत्ययोऽस्त्विति वाच्यम्, अधिकरण विचालनं हि एकस्य वस्तुनोऽनेकधाकरणम् । संख्यान्तरायदनमित्यर्थः । न हिं विज्ञानस्य संख्यान्तरापादनं स्वसम् । तस्माद्विधार्थ एव धाप्रत्यय इति प्रकरैक्यमे वैकशब्दूस्थाभ्युपेयमित्यर्थः । ननु “ बहुधाभ्युपेतम्' इति विधार्थे ध प्रत्ययश्रवणे पञ्चधाभुक्त इत्यत्रेव क्रियागतं प्रकारबहुत्वं प्रतीयत इति वक्तव्यम्; न तु विज्ञान गतम्, क्रियाबहुत्वस्य धाप्रत्ययार्थत्वात् । सतश्च * बहुधाभ्युपेतम्' इत्याभ्युप गमक्रियागतप्रकारबहुत्वं पर्यवस्येत्, न तु ज्ञानप्रकस्बहुवम् । ततश्च मेकम् ? इत्यत्र विज्ञानप्रकारैक्यं कथं सिध्येत् ? तद्वेोधकाभावात् । एकवबहुत् योर्भिन्नविषयत्वादिति चेतू – न । अभ्युपगमक्रियाबहुत्वस्याभ्युपगम्यमानविज्ञान बहुवपर्यंबंसितयैकान्बहुत्वयोः समाविधयत्वात् इति भावः । औपाधिकमित्यर्थ इतेि । ननु देवाद्यनुसंधानस्यौपाधिकत्वे किं प्रयोजनम् ? “यदम्बु वैष्णवः कायः । इत्यादिश्लोकद्वयेनोक्तचिदचिदानकस्य 'जयतः संसृष्टत्वावस्थायां वियुक्तत्वावस्थायां च भगवच्छरीरत्वमुपपादितम् ।। *ज्ञानस्वरूपो भगवान् यतोऽसौ ? इत्यादिश्लोकद्वयेन चिद्रचिद्विवेकः , चिलः सत्यशब्दवाच्यत्वसचिवतोऽन्वयव्यतिरेकाभ्यां कर्मपरिणाम तथाऽसत्यशब्दवाच्यत्वं चोपादितम् । तदेवाचितोऽसच्छब्दवाच्यत्वं जगदुपलब्धि प्रकारेणापि “वस्त्वति किम् ? इत्यादिश्लोकद्वयेनापि दृढाकृत्य, “तस्मान्न विज्ञानम् इति श्रोकार्थेन वित एव सच्छब्दवाच्यत्वं नाचित इत्युपसंहृतमेवेति समर्थ नीथान्तराभावात् * विज्ञानमेकम् ! इस श्रेोकाधर्मोपन्यासहेतुभूतशिप्यजिज्ञासाविषय