पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनादिति भाप्यस्य परिणामविशेषेणा रचिता । केचित्तु एकेनाकारेणेत्यादिभाष्यमेवमवतारयन्ति-ननु “वस्त्वस्ति किं, घट्य'मित्या नाशित्वमेव ह्यपपादितम्: न निष्प्रमाणकवै ज्ञानबाध्यत्नं वा इत्युक्तम् । नात्र विनिगमकं पश्याम इत्याशङ्कच, * वस्त्वति किम् ? इत्यादिश्लोक द्वयेन कालान्तरेऽन्यथोपलब्धस्य कालः:सरेऽन्योऽलम्भेनेोपपद्यमानस्य नास्तित्वस्य प्रमाणसंबन्धानर्हत्वलक्षणतुच्छत्वरुपे प्रतिपन्नदेशकाले पौ निषेधप्रतियोगित्वलक्षण मिथ्यात्वरुपे वा पर्यवसानासंभवेन विनाशित्व एव पर्यवसानस्योक्तित्वमभिप्रथन्नाह एकेनाकारेणैकस्मिन् काल इतीति । अस्मिन् पक्षे विनाशित्वमेव मिथ्यात्वमिति शङ्कायाः कथं विनाशित्वं तुच्छत्वमिथ्यावव्यावृत्तमिति शङ्कायाश्च तटस्थशङ्कात्वाश्रयण क्लेशेो नास्तीति च वदन्ति । विनाशगर्भत्वं नास्तिशब्दप्रवृत्तिनिमित्तमित्यर्थ इति । नश्वरत्वं नातिशब्दप्रवृत्तिनिमित्तमिति नास्त्यर्थत्वं नश्वरत्वस्य । अतश्च अचेतनं सदा नास्त्यर्थगमिति भाष्यस्य सर्वदा नाशगर्भमित्यर्थ इति भावः। स्वाभाविकास्तित्वयोगित्वबुद्धिविषयत्वमिति। स्वाभाविकस्तित्वमपरमार्थ इत्यर्थः। अपरमार्थभूतस्वाभाविकातित्वोगात् अचिद्वस्तुनोऽप्यपरमार्थत्वमिति भावः । न चापरमार्थस्वाभाविकसत्यत्वस्यचिद्रपेऽभाव कथं तयोगेनचेतनेऽपरमार्थत्वव्यवहार इति वाच्यम्, अचेतनमसप्तथत्वकमिति प्रतीत्या कस्यचित् संबन्धस्य बहुत्रीह्यस्य वक्तव्यत्वा । अपरमार्थत्वाभांस्त्यर्थोपेतत्वादिति । अपरमार्थस्वभाविकसत्य त्वोपेतत्वादित्यर्थः । (निवर्तकानुपपत्तिः) तेनात्मवयविषयत्वं वेति । तेन = निर्विशेषवस्तुनेत्यर्थः । यद्वा निर्विशेषवस्तुविषयत्वेनेत्यर्थः । तल हेि “अद्भयः संभूतो हिरण्यगर्भ इत्यष्टौ", इति प्रतीकोपादानं कृतमिति । ततश्च । “ अद्भयः संभूः' इत्युतरानुवाक पठेितेन “वेदाहमेतं पुरुषं महान्तम्, आदित्यवर्णम् ? इत्यनेन “ सर्वे निमेषा