पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ जज्ञिरे विद्यत पुरुषादधि ? इत्यस्य वक्तव्यमिति भाव अम्मा इत्य ट ' चतुर्धा हि परैः सामानाधिकरण्यमिति । * व्यासेश्च समञ्जसम् । इत्यत्र शांकरभाष्ये सामानाधिकरण्थे अभ्यासपबादैकबबिशेषणांनीति यश्चारः पक्षा उपन्यतः। तत्र-'अभ्यासौ नम-द्वयोर्वस्तुनोरिनवर्तिायामेवान्तरबुद्धौ अन्यतर बुद्धिरक्ष्यस्थते । यथा नात्रि ब्रह्मत्वबुद्धावध्यतायामप्यनुधर्तत एव नामबुद्धिः, न ब्रह्म बुद्धया निवर्तते । यथा वा प्रतिमादिषु विष्ण्वादिधुद्धिरध्यास । अपवादो नाम-यत्र कनिश्चिद्वस्तुनेि पूर्वनिविष्टायां निश्चितायां मिथ्यात्वबुद्धौ पश्चादुपजायमाना यथार्थबुद्धिः पूर्वनिवेिष्टाया मिथ्यात्वबुद्धर्निवर्तिका भवति । यथा देहेन्द्रियसंघाते आत्मबुद्धिमन्येवात्मबुद्धया पश्चाद्भविन्या तत्वमसीत्यनया यथार्थबुद्धः निवर्त । यथा दिभ्रान्तिर्देश्॥थात्म्यबुद्धधां निवर्तते । एकत्वं च समानाधिकृतयोः ३ठदो ॐयोरतिरिक्तार्थवृत्तित्वम् । तद्यथा 'सिन्धुरः करी ', 'कोकेिलः पिकः इति । विशेषणविशेष्यभावे 'नीलमुत्पलम्’-इत्युपन्यस्तम् । तस्यापीदमुपलक्षणमिति द्रष्टध्यम् । सर्वे स्खल्विदं ब्रहेक्षन्यादाविति । ननु शमििवपत्वेन, 'अम ब्रह्म'इत्यादाविव सर्वस्मिन् ब्रह्मदृष्टिविधिपत्वाभावेन अध्यासे सामानाधिकरण्यमिति पैरै व्यवहृतम्; कथमेवमुच्यत इति चेत्--न । यदि न व्यवहृतम्, तर्हि 'नोदाहरणमादतव्यम्' इति न्यायेन संप्रतिपन्नमुदाहरणान्तरं द्रष्टव्यम् । स्थित्यादि विशेषणविधुरेति । तिष्ठतिक्रियाया आनयनदशायामसंभवादिति भावः । स्वित्यादिविशेषणेनेति । यत्प्रत्याय्यध्यावृत्तिमतया ज्ञाते तात्यविषयेतरविशेषणा न्वयधीः, तत्वस्यैव विशेषणत्वरूपत्वम्; न तु विधेयान्नयिरूपत्वमिति भावः । मित्यर्थः । अत एव 'सेऽयं देवदत्तः ? इत्यादौ देशकालादीनामपि विशेषणत्वमिति भावः । एकस्यापि परित्याग इति । अत एव “ संबन्धादेवमन्यत्रापि । इत्यधिकरणे व्याहृतिविद्यायाम् 'तस्योपनिषदहरित्यधिदैवतम् ', 'तस्योपनिषदह मित्यध्यात्मम्' इत्यत्र तच्छब्दस्य पूर्वप्रकृतस्थानविशेषविशिष्टधवत्वात् तत्तन्नाम्नो