पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ ifत प्तां

धः 1 दित्यर्थः । कनकं प्रतिसन्धीयत इति । न च तच्छब्दानुविद्धतया तदिति प्रात्यक्षिकप्रतिसंधाने सत्यपि तत्पदजन्यप्रतिसंधानविषयत्वस्यानुपपादितत्वा कथमय माक्षेप इति बाच्यम्, तच्छब्दानुविद्धप्रतिसंधानानर्हस्य तत्पट्जन्यप्रतिसंधानानहं त्वमपि संभवतीति तदभिप्रायात् । शब्दस्त्विति । वस्तुतस्तु प्रत्यक्षेण यलाडुलीय कत्वप्रहाणेन तदिति कनकं प्रतिसंधीयते, तलपि संस्काराचिन्याट्झुलीयकत्व विशिष्टमे प्रतिसंधीयते । ततश्च तच्छब्दानुविद्धप्रत्ययस्थूले सर्वत्रापि प्रकृताकार विशिष्टस्यैव परम इत्युक्तावपि न दोषः । प्रयोजकोपलक्ष्णाभिप्रायेणेति । ततश्च किंचिज्ज्ञत्वादिरुपमभिमुख्यप्रयोजकमप्यचिद्विशिष्टत्यनेन संगृहीतमिति भावः । अन्यथाऽऽतीतानागतेति । प्रतीतियौगपद्यमादाय विषययौगपद्याभ्युपगमे प्रत्येतव्यस्थ प्रतीतिसमकालत्वमिति नियमोऽभ्युपगत स्यात् । ततश्चातीतानागतविषयेऽपि विश्य विषयिणोः समकालत्वनिर्वाहाथ विषविणो वाऽऽतीत्वं विषयस्य च विद्यमानत्वं स्यादिति भाव । उक्तदृष्टान्तादिति। 'शुक्तिरेव जतम्' इतेि दृष्टान्तादित्यर्थः। उपलक्ष्य सामानाधिकरण्यादिति । “ अन्वयमुखेनोपलक्ष्यवस्त्वैक्यपरम् ! इति प्रतिपादित त् । उपलक्ष्यसामानाधिकरण्यादित्यर्थः । पाठी निरीक्षणीय इति । आश्रयशब्दस्य नित्यपुंलिङ्गत्वादिति भावः । आश्रयशब्दो विषयषर इति । विषयीकरणपर इत्यर्थः । स्वसिद्धान्तमाह-आरोण्थाकाराधिकरणभूतमधिष्ठानमिति वार्थ इति । भ्रम्यत इति भ्रमः, आरोग्याकारो रजतादिरेव । तस्याश्रयम् आश्रिीयत इत्यlश्रयम् “ अकर्तरि च कारके ) इत्यधिकारे कर्मणि “एरच् ? इत्यच्प्रत्ययः । न च “अजवन्ताः पुंसि ?' इति पुंलिङ्गत्वमजन्तत्वे स्यात्

  • क्तल्यू नपुंसके भावे स्त्रियां क्तिन्नाद्यो यतः ।

अतो घञ्प्राद्याः पुंस्येव यथा पाकश्चयो लवः । ।