पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ इति वाच्यम् , तस्य भावार्थश्वञ्जादिविषयत्व । यथोक्तम् पुंनपुंसकयोरेव न कथंचित् स्त्रियां बचित् । इति । तेन कर्मादिषु कारकेषु पुंनपुंसकत्वमस्तीति विशेष्यस्य नपुंसकत्वान्नपुंसक त्वमुक्तमिति द्रष्टव्यम् । यथा पलाशपु पविधेति । यद्यपि श्लोके भ्रमर्या वृन्ते भ्रमभ्रमेण पाशपुष्पबिषयदावभ्रमे नेिवृते पलाशपुण्याश्षमा प्रतीयते; 'भ्रमर भ्रमेण इत्यस्य । अदावभ्रमम् । इत्यनेनैवश्विनत्वेन अश्लिषत् ! इत्यनेनान्वितत्व भावात्, तावन्मात्रस्यैव प्रकृतोषयुक्तवाच-तथापि भ्रमज्ञानस्य भ्रान्तित्वस्यष्टीकरणार्थ पलाशपुष्पाक्षषस्य भ्रमरभ्रमनिवर्तकत्वमप्युपन्यस्तमिति द्रष्टव्यम् । भ्रमविषय निवृत्तेरिति । निवृतिरपहारः, असत्वमितेि यावत् । पारमार्थिकधर्मतत्त रोधानानभ्युपगमे भ्रान्तिबा । दुरुपपादौ इति हि भाष्यम् । तत्र बाधो हि विण्याहार, विषयासत्वमिति यावत् । ततश्च भ्रान्त्यन्तरं निवर्तताम् ; मा वा । दाववरूपविषयस्यासत्वरूपो बाधः पार्थिकपक्षाशपुष्पत्कृतः; विरोधिधर्मपार माथ्यायत्वात् तद्विरोधिधर्मसत्त्वस्येति भाव । भ्रान्तिबाधो नाम भ्रान्तिविनाश एवेत्यभिप्रेत्याशङ्कते-भ्रमरभ्रमेणा दाश्त्वभ्रमवृित्तिरिति चेदिति । असत्ये सत्यत्वविषयभ्रमान्तरमिति । ननु-तवृितिरपि भ्रमान्तरेण, तन्निवृतिरपि भ्रभन्तरेणेत्याश्रयणे भ्रमपरंपरया नि:शेषाविधानिवृत्त्यनुपपतिः इत्येतावतैव ग्रन्थेन विवक्षितार्थः सिध्यतीति , “तनः किम् ? दावत्वबुद्धिनिवृत्तिः ? इत्यादिग्रन्थस्य नातीव प्रयोजनं पश्यामः । किंच अभ्रमरे भ्रमरविषयत्वेनैव भ्रमत्वोपपादनसंभवे सत्यत्व विषयत्वपयेन्तोपपादनस्थापि न प्रयोजनमिति चेन्-न ; विरुद्धाकरसत्यल्त्रावगाहि ज्ञानस्यैव बलवत्वेन बाधकत्वमिति शिक्षणार्थत्वेनास्य ग्रन्थस्योपपतेः। निःशेषाविद्या: निवृत्यनुपपत्तिरिति ! भ्रमेण भ्रनिवृत्तिमत्वदर्शनेऽपि मोक्षे निःशेषाविद्यानिवृति मभिलषता युदूःपि गत्वा पारमार्थिकों धर्मः स्वीकरणीय इति भावः । किंच भ्रभर भ्रभनिवृत्त्यनन्तरमिति । बृन्तत्वज्ञानेन भ्रमरत्वव्यतिरेकनिश्चये निवर्तकीभूतभ्रमर बुद्धेरणारभाथ्येनिश्चयेन दावंत्वबुद्धेः परमार्थबुद्धेरवर्जनीयत्वादिति भावः । परमार्थ पलाशपुरपत्वग्रहणेनैव प्रतिनिवृत्त इतेि । यद्यपि दास्त्रभ्रमस्य वृन्ते भ्रमत्व