पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अक्षराधिकरणम् ५५४ प्रमिताधिकरणशेष अर्थान्तरत्वादिव्यपदेशाधि ६.६ भव ईश्वकर्माधिकरणम् ४९२ .. ४९६ १. चतुर्थः पादः ५०० आनुमानिकाधिकरणम् .. ५६५ | चमसाधिकरणम् ५०६ | ज्योतिरुपक्रमेत्युपक्रम शब्दथ कामशब्दार्थविचार .. ५१० | प्रेोद्धान्नधिकरणतात्पर्यम् .. ५७७ प्रजापतिवाक्यार्थः .... ५१३| कारणत्वाधिकरणम् ५२४ | जगद्वाचित्वाधिकरणम् तन्मध्ये - देवताधिकरणम् .. ५२६| कौषीतकिश्रुत्यर्थ ऑषेयरणश्रुत्यर्थः .. ५२९ ! अन्यार्थमितिसूत्रकृत्यम् .. ५९१ शूदस्मविद्याक्षेपसंभवशङ्का ... ५३० | वाक्यान्वयाधिकरणम् .. ५९५ मैत्रेयीब्राह्मणम् विश्वसनीयत्वशङ्का .. ५३१ | आत्मनस्तुकामायेत्येतदर्थ मध्वाधरणम् विचार .... ५९९ मधुविद्यार्थः , | परमतसूत्रलयार्थ ६०५ प्रकृत्यधिकरणम् ६ ०७ प्रयोजनम् ... ५४३| एकविज्ञानेन सर्वविज्ञातत्वस्थ अपशूद्राधिकरणम् .. ५४४| सादृश्यादिप्रयुक्तत्वव्युदासः ६ ० शूद्रस्य विद्याक्षेपासंभव .. ५४७ | सर्वच्याख्यानाधिकरणम् ६ १५ .... ५५० | ब्रह्म वा इदमितेि श्रुत्यर्थ .. ६१६ चैत्ररथसूत्रार्थसामञ्जस्यम् .. ५५२ | सनालोपनिषदर्थः .. ६२० •.. ५८४ ५ ८७