पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७ निर्देश इति । “ यस्यात्मा शरीस् ? इत्वादनिर्देशू इत्यर्थः ! अधिकरणाधि कर्तव्येति । * य आत्मनि तिष्ठन्’ इत्यधिकरणाधिकर्तव्यत्वमुक्तम् , “आत्मनो ऽन्तरः ?) इति व्याप्यव्यापकभावः, * यमात्मा न वेद ! इत्यज्ञप्राङ्गभावः, “य आत्मानमन्तरो यमयति ?' इति नियम्यनियन्तृभावश्चोक्त इति भावः । पृथिव्या दीनामिति । “ऋक्पूरब्धूः' इत्यप्रत्याभावः समासान्तविधेरनित्यत्वादिति द्रष्टव्यम् । अन्तर्यामेब्राह्मणेनैव चारिताथ्यत् * यः पृथिवीमन्तरे संचरन् ! इति युवालवाक्यो पादनस्य प्रयोजनमाह-कारणावस्थमपीत्यादिना । जीवेन मयेति श्रवणादि त्यत्राह--तदसुप्रविश्येतीति वेदान्तान्तरस्य चेतकेतोः * अनेन जीवेनात्मना ?' इत्यनेन वाक्येन जीवत्रह्मभेद सिद्धिः कस्मान्न स्यादिति चेत्-न; अत्रापि प्रकरणे * सन्मूलाः सोम्येमा: सर्वा मजाः ? इत्यनेन प्रजाशब्दार्थस्याचित्संमृष्टचेतनस्य सच्छरीरत्वदिकथनेन “ सता सेोग्य तदा संपन्नेो भवति ) इत्यादिभेदनिर्देशेन चाभेदभ्रमनिवृत्त्युपपत्त । नाम रूपाभ्यामितीत्थंभावे तीयेति । यद्यप्येकीकृतं वस्तु नामरूपाभ्यां करणाभ्यां विभिन्नतयाऽक्रियत = अज्ञाप्यत इत्येवं व्याकरणे नामरूपयोः करणत्वमपि संभवति । कारकविभक्तित्वसंभवे उपपदविभक्तित्वं चान्याय्यम्--तथाप्युपायान्तरप्रदर्शनपरत्वाद दोष इति ध्येयम् । संज्ञासंज्ञिसंबन्धव्युत्पादक इति । संकेततिरि पित्राद वित्यर्थः । गङ्गापदान्निपदपेक्षया नामित्वप्रसिद्धेरिति । न च-घटपदवाच्य स्थापि कलास्य नामित्वं नास्त्येव, घटशब्दस्य संज्ञाशब्दत्वाभावादिति वाच्यम् अत्र नामशब्दस्य घटादिशब्दसाधारणवाचकत्वमात्रार्थकत्वेन संज्ञाशदपर्यायत्वा भावादिति भाव । निष्पाद्यमानतत्तदूषवाचकशब्दव्युत्पादनमेवेति। तत्प वाचकशब्दवाच्यत्वसंपादनमेवेत्यर्थः। ननु-अस्तु नामज्याकरणं शब्दवाच्यत्वसंपादनम् तथापि चिदचितोरेव नामवाच्यत्वसिद्धिः; न ब्रह्मणः, ब्रह्मपर्यन्तत्वे प्रमाणा भावात्; * तद्वदं तव्याकृतमासीत् ! इत्यत्रापीदंशब्दस्य जगद्वाचितया ब्रह्मवाचित्वा भावादित्याशङ्कच नामाच्यत्वस्य ब्रह्मपर्यन्तत्वमुपपादयति-तत्र बहु स्यामित्यनेने त्यादिना । तत्र = नामव्याकरणस्य नामवाच्यत्वसंपादनरूपत्वे सतीत्यर्थः । लोकती व्युत्पत्त्यभावपरिहार इति । लौकिकानामपूर्वे व्युत्पत्तिः कुतो नातीति शङ्कायाम