पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ श्रीरङ्गरामानुजमुनिविरचित पूर्वस्य लौकिकप्रमाणागोचरत्वेनेति यथा परिहारः क्रियते, तयेत्यर्थः । बैयधि करण्येन प्रतिज्ञातस्य उपसंहार इति । “ ऐतदात्म्यम् ? इति बहुी हेिणा' वैयधिकरण्येन, “इदं सर्वम् ? इति सामान्येन च निर्दिष्टस्य शरीरात्म भावस्य, “तत्वमसि ' इति सामानाधिकरण्येन विशेषे चोपसंहारः कृत इत्यर्थः । न तु निगमनवाक्यानामिति । ननु था 'धूमान् सर्वोऽपि वह्निमान्' इति पर्वतसाधारण्येन धूमवत्वावच्छेदेन बह्निमत्वव्याप्युपदर्शनेन ज्ञातत्वेऽपि वहिान् इति वाक्यस्यैतत्त त्वावच्छेदेन वह्नितिपादकस्य (?) यथोद्देश्योपादेयत्वम्। एवमिह किं न स्यादिति चेत्-न; तस्रापि 'इमे पर्वता वह्निमन्तः' इति पुरोवर्ति पर्वतसाधारण्येन निश्चयस्थले उद्देश्योपादेयविभागाभावस्येष्टत्वादिति भावः । भेदश्रुतिघटकश्रुत्यविरोधार्थमिति । द्वाभ्यामिप सामानाधिकरण्यस्या विरोधार्थमित्यर्थः । तन्त्रणोक्तिरितेि! अचिद्रह्मणोर्भेदाभेदैः स्वाभाविकै; चिब्रह्मणो स्वभेदः स्वाभाविक , भेदस्त्वौषधिक ; भुक्तावभेदवचनादिति भास्करमतम् । चिद्रह्मणोरपि भेदाभेदौ स्वाभाविकैौ, मुक्तौ भेदस्यापि निर्देशादिति यादवप्रकाश मतमितिं विवेको द्रष्टव्यः । स्ववाक्येन सत्यं ज्ञानमित्यादिनेति । आदिपदेन

  • सदेव सोम्येदम् ? इत्यादेः प्राकरणिकवाक्यस्यापि परिग्रहः। परित्यागः फलित

इत्यर्थ इति । स्वारसिकर्थपिरियाग एवोपदेशपरित्यागः । न हि वेदस्य तदर्थत्या गादन्यंस्त्यागोऽस्तीति भावः । ब्रह्मज्ञानेन जीवस्य दोषनिवृत्तेः शास्रसिद्धत्वन्नि त्यदोषोपहलवं ब्रह्मणो बाधितमित्यस्वरसादाह-यद्वा तत्तदोपसंबन्धार्हत्वमिति । यथा जीवस्य दोषसंबन्धार्हत्वं स्वाभाविकम्, एवं तदभिन्नब्रह्मणोऽपि स्यादित्यर्थः । ननु-निर्दोषब्रह्मातादात्म्योपदेशविरोधो न संभवति । तन्मते इश्वरस्यैव निर्दोषत्वम् । चिदचिदीश्वरसमुदायात्मकब्रद्रव्यस्थ न निर्दोषत्वम् । येन निर्दोषब्रह्मतादात्म्यो पदेशविरोधः स्यादित्याशङ्कयाह – सद्रह्मात्मादिशब्दानामिति । निर्देषश्रुति विरोधः फलित इति । जीवस्य ब्रह्मतदात्म्ये प्रतिपाद्ये ब्रह्मणो निर्दोषत्वश्रति र्विरुध्येतेति पर्यवसितोऽर्थः । हेयापहेति । “स्रगिये यदि जीविज्ञापहा ! इतिवत्

  • अन्येभ्योऽपि दृश्यते ? इति 'डप्रत्ये, “प् िच ! इति किपि वा रूपम् ।

किप्पश् चहादिषु पाठसामथ्र्यातू डीवमावे * ऋतेभ्यः? इति न डबिति धातुवृत्ता