पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३ बहूनां रसगन्धादिशब्दानां परमात्मनि प्रयुक्तानां मुग्यत्वे संभवति औपचारिकत्वा श्रयणमत्तमिति भाव ‘यक्तीनामानन्येनानन्तायुध्यक्तिषु शक्तिप्रासंभमा व्यभिचाराध व्यक्तीनाम शब्दार्थत्वम्, नियमलक्षणत्वत् संबन्धस्य; अनियमे क्षतेि तदयोगत् । व्यक्ती शक्तधभ्युप मे शक्तीनामप्यनन्त्यप्रसङ्गाव जातिरेव शब्दार्थः । व्यक्तिलभस्तु लक्षणया आक्षेपाद्वा भविष्यतीति भाट्टोक्तरीत्वा वः, 'जातेः परतन्त्रत्वलक्षण स्वभावविशिष्टतथैव भाने तद्रयस्य ध्यक्तिभ्रटिमूर्तित्वेन व्यक्तिमनादाय स्वभाव यदि येन विना न भासते, तद्भोधकस्य तद्वोधकवनियमन्त् । न च जातिव्यक्त-ो द्वयोरपि प्रत्याय्यत्वे त्यक्तावपेि शक्तिः किं न स्यादिति वाच्यम्, जातेिव्यक्त शक्तिः क्ल्प्यते, अन्य लभ्यस्यैव शक्यत्वात् । व्यसधंशस्य नान्तरीयकतयापि लाभसंभवत् । अतो नक्षेपालक्षणया वा व्यक्तिप्रतीतिरभ्युपेये ! तेि पाभाकरोक्तरीत्या वा व्यक्त्युपस्थिति संभवेन न व्यक्तौ शक्तिः कल्पनीयेत्येतदाशङ्कच परिहरति--यद्यपि शरीराचि शब्दा इत्यादिना प्रघट्टकेन। अयुतसिद्धविशेषणवाविशब्दत्वस्य विशेष्यलक्षणा प्रतिवन्धकत्वादिति । नीलत्वादिप्रवृत्तिनिमित्ताश्रयस्य तच्छब्दलक्ष्यत्वासंभवा दित्यर्थः । ननु-जातिवाचित्वमते गवादिशब्दानां गोत्वं न प्रवृत्तिनिमित्तम् । अपितु तदेव शब्दार्थः । तथा चाधेयवाचिना शब्देनाधारलक्षणायां काऽनुपपति रिति चेत्–न ! स्वार्थादन्येन रूपेण तीरत्वादिनोपस्थित एव तीरादौ गङ्गादि पदस्य लक्षण दृष्टा । न चात्र व्यक्तिः स्वार्थभूतजातिं विना रूपान्तरेणोपस्थिता । किंच 'गां पश्य, गैतिष्ठति ' इत्यादौ सत्यपि जातेरन्बयीग्यत्वे तदनुपपत्त्यनु सन्धानं चिनैव जातिचेिशिष्टच्यक्तिप्रतीते तत्र लक्षणा । प्रत्युत “गौर्नित्या, गौजतेिः ? इत्यादावन्वयानुपपत्यैव जातिधीरितेि जातावेव लक्षणा युक्ता ! किंच शक्तिग्राहकानयनादिव्यवहारयोग्यव्यक्तिपरित्यागेन तद्योग्यजातिशब्दार्थस्वीकारोऽ संगतः । तथा 'गौरनित्या, गौः शुहा, गौः सांस्रादिमती, गां वधान, गौर्गच्छति, गामान्य ' इत्यादिमयोगमतीतिप्राचुर्यविषयध्यक्तिशक्तिपरित्याग्श्वासंगतः । गवादि 35