पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५७४ १ीरङ्करामानुजमुनिविरचितां शब्दानां जातेिमालविषयप्रयेंगे त्वतलादिवैयथ् च स्यादित्याद्विवक्ष्यमाणदूषणे तात्पर्यात् । जात्यादिशब्दानामपि संबन्थानुपपत्त्यविशेषेणेति । न च जातिः त्यिादिशब्दानामपि संवन्धानुपपत्तिप्रतिसंधानदशायां लक्षणैवेष्टति वाच्यम्, जात्यादि शब्देषु लक्षणायाः काप्यदृष्टचत्वादिति भाव । नन्विदं सिद्धान्तेऽपि समानम् । जात्यादिशब्दानामप्यपृथक्सिद्धविशेषणवाचिशब्दत्वात् व्यक्तिकाचित्वं किं न स्यात् निष्कर्षकशब्दवादिना वैलक्षण्यं तु तस्यापि सुवचम्, तथापि पूर्वोक्तषणे तात्पर्यात् । प्राभाकरमतं दूषयति - आकृतिरेव शब्दशक्तिविषय इतेि । पारतन्त्र्या ोधनं विवक्षितमिति । ननु जातिशब्देन जातेद्रव्यप्रकारतैकस्वभावत्वलक्षणपार तन्त्र्यबोधनस्य विवक्षितत्त्रे व्ययभिधान्स्य सिद्धत्वात् विशेषणान्तरान्ववानर्हत्वलक्षणस्य वा कारकभावानर्हत्वलक्षणस्य वा पारतन्त्र्यस्याभिधानं ध्यर्थम्, व्यक्तिप्रतीत्यप्रतीत्यो व्यप्रकारतैकस्वभावत्वलक्षणपारतन्ब्थाभिधानानभिधानयोरेव प्रयोजकत्वादिति चेत् सत्यम् – कस्यचिन्मन्दस्येष्ठशशङ्कसंभवादिति द्रष्टव्यम् । केितु विशेषणान्तर न्येति । ननु 'जातिं पश्य व्यापिकाम् ’ इत्यत्र जातिशब्दोपाताया जातेव्यापकत्व रूपविशेषणान्तरान्वयत्, दृशिक्रियायां कर्मकास्कलेन चान्वयवन् 'गौः शुझा तिष्ठति। इत्यादौ गोशब्दप्रतिपन्यः जातेर्विशेषणान्तरन्वयो वा क्रियायां कारकत्वेनान्वयो वा यद्यपि न दृष्टचरः, तथापि तादृशास्तन्यं न शब्देनाभिधीयते । विशेषणान्तरा वानर्हत्वस्य वा कारकभावानर्हत्छस्य चा गवादिशब्देनाप्रतीते । न हेि गौरित्युक्ते गोत्वं कारकभावानहमित्यपि शब्देन प्रतीयत इति चेत्, सत्यम्--कारकभावाद्य पातःच्यविशेषो गवादिशब्दात् प्रतीयत इत्यत्र तात्पर्यात् मुख्यार्थगुणसंबन्धीति । मुल्यार्थततगुणेति द्वन्द्वः । मुख्यार्थसंबन्धी लक्ष्य तद्वतगुणसंबन्धी गौणः । प्रचुरप्रयोगाभावात् प्रचुरप्रयोगाभाव इतेि परिहारो न घटत इति । न च --' गवादिशब्दानां व्यक्तौ निरूढलक्षणायोगात् जातौ प्रचुरमथोगाभाव' इत्यस्य व्यक्तौ प्रबुरुपयोगात् जातौ प्रचुरमयोगाभाव इति ह्यर्थ न तु प्रचुरभयोगाभावात् प्रचुरप्रयोगाभाव इति । ततश्चायमनुक्तोपालम्भ इति वाच्यम् व्यक्तौ प्रचुरमयोगादित्यस्य जाती प्रचुरप्रयोगाभावादित्यर्थपर्यवसितत्धेनानुक्तोपालम्भा भावात् । भावप्रत्ययानपेक्षत्वदर्शनादिति । कचित् भावप्रत्ययानपेक्षत्वस्यापि