पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ ६ ! वाक्यभेदः शङ्कनीय यद्यपि तन्म ट सामानाधिकरण्यानुपपत्तिसंकलनम्)) मन्तु, अविशेषांदत्यर्थः । यथाहृच्छिामीति । यद्यप्यहंशब्दस्यान्तःकरणोप गत्वेनोपन्याता, अहंशब्दस्यान्तःकरणेोपहितबटादिपरत्वांभाववत् तदुपहितेच्छा छाचिनक्षभावन्यपि प्रमluाभावेनैव सिद्ध – अथापि ' अहमिच्छामेि च्छिया विशेषणनानुपपतिरपि प्रमाणीकर्तु शक्येत्यभिप्रेत्यैवं व्यबहृतमि.ि जानामि' इति प्रतिपन्ने ज्ञप्याश्रयत्वहमर्थस्य न स्यादिति भावः । यदर्थविवक्षयेति । भ्रान्तिद३॥थमधिष्ठानस्त्रुद्धेरेवाभावात् तदर्थविवक्षया न प्रयोग : ; प्रोधदशाया मधिष्ठान्त्वधसंभवेऽपि द्विवक्षयः न प्रयोग इति भावः । यज्ञदत्तवाचित्वे भूलं भवतीति । न चैवं बदनम्तदर्पष्टमेवेति चाच्यम्, तथा सति वाच्यावाच्यव्यवस्था भङ्गप्रसङ्गादिवि भावः । सर्पशून्दस्य ग्रागनारोपिनेति । प्रोधदशाभावेिनो ज: {

स्पदप्रयोगविषयोऽभूदिति । आरोपिनविषयेति । आरोपितविषयोऽधिष्ठानमित्यर्थः। त्वेन जीवत्रणोत्रिक्षितत्व.दिति भावः । तदविवक्षितविशेषणेति । अविवक्षित बिशेपणं की३भावः। स्वंशब्द्रमुख्यार्थीभूतजीवसंबन्धिचिन्मात्रैवयबोधनमात्रेण मुख्यार्थी भूजीकत्रीक्यं स्यार्थीभूतजीवसंबन्धकर्तृत्वादिबन्धमिथ्यात्वं च तद्धर्माधिष्ठानमात्र परमाथ् च सिध्यति चेद् , जनपदलक्ष्यार्थीभूतजन्प्रहृष्टक्यबोधेऽपि जनपदशब्द मुख्यार्थक्यं मुख्यार्थीभूजनपदत्वादिधर्ममथ्यात्वं तद्धर्माधिष्ठानमात्रपारभार्य च सिध्ये दित्याह--न हि प्रहृष्टो जनपद इति । तस्य तत्ताविधान इति । तच्छब्दार्थ