पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावकाशिका (परमते मामानाधिकरण्यानुपपतिसंकलनम्) २७७ ३३ य इ! '

दैता 5 धारलक्षक: । ततश्च लक्षितोरेवैक्यं स्यात् । न तु मुख्यार्थयोः पलान्योः , न धा पनधभाणां सानुवृक्षादीनां ज्वलितशब्दमुख्यार्थवह्निवर्मणां वह्नित्वदधृत्वादीनाम पारभार्य सिद्धयति । एवमेिह तत्वंदनुल्यार्थधरैक्यं न सिध्येत्, न वा तद्धर्मणां किंचिज्ज्ञत्वमवैज्ञत्वादीनां मिथ्यात्वं सिद्धयेदिति भावः । यद्यपि मुल्यार्थयेरैक्यं बीयत इति न परमतम्, तथापि जीवन्नईक्यं बोध्यत इति तन्मतप्रसिद्धिमवम्ब्यो क्तमिति द्रष्टव्यम् । ईश्वर एव हि प्रक्षेति । यादवमते चिचिदीश्वरातिरिक्तमंश ब्रान्तीति । भास्करमते तु चिदचिदीश्वरातिरिक्तमंशिभूतं ब्रह्मद्रव्यं नास्तीति नाप्यपिंथ पद्मवृतिनिमित्तसद्भावासद्भावलक्षणभेदे प्रतीयमाने ऐक्थस्य बिभनिन्बोध्यत्वादर्शन दित्यर्थः । कार्यकारणरूपेणेति । घटशरावदिकार्यात्मना भेदः, कारणमृदात्मना त्वमेद इत्यर्थ । भिन्नत्ववदभिन्नत्व इति । भेदाभेदाभ्युपगमेऽपीत्यर्थ । पटस्यांशभेद् इति । प्रयुक्तानामिति शेषः । पटशब्दाभिहितविशेष्यस्यां शोऽ:यनतिरेकादिति । ननु “व्यक्तं विष्णुप्तथाऽऽअक्त पुरुष: काल एव च । इति व्यक्ताव्यक्तपुरुषकालादिशब्दैक्तृभोग्यनियन्त्रंशेपूपस्थितेषु ब्रह्मशब्दस्य तदनति रिक्तार्थवृत्तित्वसंभवात् सामानाधिकरणकं संभवतीति चेन् -- न ; * व्यक्तं विष्णुस्तथाऽव्यक्तम्' इति प्रत्येकं विष्णुत्वोपदेशात् । ननु छिद्रेष्वाकाशात्वत् इत्यादौ सामानाधिकरण्यमुपपद्यत इति नानुपपत्तिरिति चे--न ; ब्रह्मत्वस्य साधारण्य संभवेऽपे “व्यक्तं विष्णुः " इत्यादौ विष्णुशब्दनिर्दिष्टस्येश्वरत्वस्य चिदचिदंशयोर भावेन “व्यक्तं विष्णुस्तथव्यक्तम्' इति विष्णुप्तामामानाधिकरण्यासंभवात् । * घटो मृत्, शरावो मृत् ? इतेि निर्देशसंभवेऽपि 'घटः शरावः' इति निर्देशासंभवादिति दूषणे तात्पर्थात् । किं हस्तदीतिशब्देन हस्तपादादीन्द्रियं विवक्ष्यते, उत तदधिष्ठानगोलकमिति विकल्थ्य, आद्य दूषयति-छेदनादापीति । इदमुपलक्षणम्--