पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ श्रीरङ्गरामानुजमुनिविरचिता शरीरनाशेऽप्याकल्पस्थायिनामिन्द्रियाणामविनाशान्नापृथक्सिद्धविशेषणत्वमिति द्रष्टत्यम्। द्वितीयं दूषयति – तनोलकस्येति । स्वभाविकभेदाभेदपक्षेऽपीत्यादे सामानाधिकरtथ्यं हीत्यन्तस्य सामानःधिकाथस्यैक्यानगमकत्वेन तद्विशेषणान्वितः भावः । विवक्षितैकत्वासिट्रेरिति ! सदन्तैक्यस्य विवक्षितत्वे तस्यासिद्धेः; सटू द्रव्यमालाभेदस्य च प्रत्यक्षसिद्धत्वेनोपदेशयथ्यैमित्यर्थ कार इति । ईश्वरत्वमित्यर्थः । तदितरांशवाविपदसामानाधिकरण्य इति ।

  • घटः शरावः । विदिति भावः । । असाधारणाकारान्तरस्येति । ब्रह्मण

पा रक्षग इति धातोरिति । “ पातेति:? इतेि डतिप्रत्ययान्तरनेत्यर्थः । पतिशब्दप्रयोगाचेति । 'गृहपतिः ? इति प्रयोगादित्यर्थ । शेपिणि पतिशब्दो रूद्ध इति । अत एव “ अन्तर्वतिबोर्नुक् ? इत्यक्ष भर्थ एव नुगित्युक्त्वा स्वाभ्यर्थत्वे 'त्वथा पतिमती पूीवी । इति शेप्यर्थत्वं सिद्धवत्कृत्यैव प्रत्युदाहृतं महाभाष्ये । “पयुनों ज्ञसंयोगे ' इत्यत्रापि भगवता पतञ्जलिना “पतिशब्दोऽय मैश्वर्यवाची : इत्युक्तम् । पाणिनिनापि–“पत्यावैश्वयें " इत्यत्र ऐश्वर्थार्थत्वमा विकृतम् । जैमिनि,ि “ मेधपतित्वं स्वामिदेवतस्य समवायात् " (९-३-३२) इतेि स्वामिवचनत्वं सिद्धवत्कृयैव ऊहानूट्टचिन्ता नवने कृता । अतो न स्वामेिवचनत्वे विप्रतिपतिः । अत एव “ विश्वस्य पतिम्' इति विश्वस्त्वे कथिते स्वस्यापी श्रान्तरशङ्काव्यावृत्यर्थम् * आत्मेश्वरम् ? इतेि शेप्यन्तरनिषेध उपपद्यते । “घवः प्रियः पतिर्मत ? इति भर्तृवान्व्यपि पतिशब्दोऽन्य । “ मेधपतिभ्यां मेधम् ? इत्यत्र देवतायामपि प्रयोगात् , “मेधपतित्वं स्वामिदेवतस्य समवायात्' इतेि जैमिनिना स्वामिवाचित्वदेवतावाचित्वयोः प्रदर्शितत्वाच तत्रापि कामं शक्तिरस्तु वा मा बा; स्वामीश्वरापरपर्यायशेष्यर्थत्वे न विमतिः शक्या कर्तुमिति द्रष्टव्यम् । “ इभ्य आदयो धनी स्वामी नायकः पतिरीशिता! इति च निघण्टुः । द्वितीयाश्रुत्या प्रोक्षणादेरिति । द्वितीयश्रुतिमतिपादितसाध्यभावानां द्रोहीणां श्रुतिबलात् समीहित साध्यापेक्षिप्या भावनयाऽवयबलात् समीहितसाध्यत्वलक्षणशेषित्वस्य सिद्धिवत् श्रुति