पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्षणम्नाथभिधानमेव ग्राहकग्रहगाम् । वंरूपेण ग्राहकग्रहणेन सर्वेष्वपि द्रव्यगुण अक्र ग्राटकग्रहणेनेति । माट्टकस्थानीय: परमात्मा, तस्य ग्रहणं संकल्पः । अत्र किंचिद्विवृतमिति । पूर्वं विस्तरेण विवृतमित्यर्थः । उभयथापि ज्ञानव्यपदेशयोग्यतामिति । यद्यपि “सत्यं ज्ञानम्” इत्यत्र ज्ञानमित्यस्य नैनlवानयैः, तथापि फलितार्थकथनमिति द्रष्टव्यम् । उभयमप्युपपन्न मित्यर्थ इति । अत्र ' ज्ञानम्' इत्यस्य “ट्टणसारत्वात्' इति न्यायेन ज्ञानगुण कत्वार्थकवन् प्रत्युनानुगुणत्वमेवेति द्रष्टव्यम् । ब्रोव स्वसंकल्पादित्यादिभाष्ये ब्रौब' इनि ब्राशव्द्रस्य निष्कृष्टपरमात्मपरत्वम्वारस्यानुरोधेन स्थिरत्रसरूपातयेतत् व्याचष्ट-स्थिरत्रसशरीरतयेति । अत्रह्मात्मकेत्यत्रापि ब्राशब्दं केवलपरमात्मपरतया याचष्ट-ब्रह्मान्यमिकत्वरहितत्वमुक्तमिति । स्थिरत्सरूपतयेत्येतत्स्वास्यानु रोधेन अपनं चिदचिद्विशिष्टवस्तुरमित्यभिपयन् व्याचष्टे--यद्वा स्थिरत्रसरूप तति । ऐक्यश्रुतीनां प्रकारैक्यपरत्वादिति । इदं तु सिंहाबलेकितकेन प्रथमक्षशेwभूतमिति द्रष्टव्यम् । भाप्ये-सर्वे तं पादादिति । स कर्तृ तं परादात् पराकुर्यात् । निःश्वसितम्; अनायासेनेत्पन्नम्, संकल्पमन्नविभतमिति यावत् । ऐन्द्राग्नश्चेति पडद्यागा इति । ऐन्द्रौ द्वैौ आग्नेयश्चति षड्यागा इति पाठः समीचीनः । ऐन्द्राग्नश्चति पाठे एवमभिप्रायं केचिदूचुः-आग्नेयः पौर्णमास्यामा वास्यायां च कर्तव्यः सायंप्रात:कालकर्तव्यनिहोत्रहमवदेक एव, कर्मभेदापादक शब्दान्तरादेरनुपलम्भात् । अत एवाष्टमे, “एककर्मणि विकल्पोऽविभागो हि चोदनै कत्वात्' (८-१-२६) इत्यत् एकस्यैवाग्नेयस्य पौर्णमासंज्ञकत्वादमावास्थासंज्ञकस्माच पैमासीकाले क्रियमाणोऽप्यनेयोऽमावास्यासंज्ञको भवतीति तस्मिन्नवाग्नेये * १ञ्च होत्रामावास्यानभिमृशेत्” इति शास्त्रवशात् पञ्चहोतृमन्त्रप्रयोगोऽपि पौर्णमास्यां किं न स्यात; अवैगुण्यात् इति चेत्-सत्यमाग्नेयस्वावैगुण्यम्; तस्योभयसंज्ञकत्वात् ; तेन सह