पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जिज्ञासाधिकरणाझारीरम ) नास्तीत्याशयेोऽवसीयते ! तत्र निष्प्रयोजनत्यं समन्वयधिकरणे निराकरिष्यते । अधुना सिद्धार्थे व्युत्पत्तिः समथ्यैत इ क्रियार्थत्वात् ' इतिं कण्ठ एव सूत्रितत्वादित्यपि द्रष्टव्यम् । न च जैभिनेरेव पूर्वपक्षिवे परस्परविरुद्धयोरैकशस्यं कथं निर्वहेदिति वाच्यम्, अन्वारुक्षोक्तिः प्रतिक्षेपमात्रेण शास्- क्यसंभवात् । अधिकरणपूर्वपक्षः

  • ननु विषयो वेिशयश्चैव ! इति न्यायेन । अयं विषयः । इत्थं

संशयः ' इति प्रदर्शनीये कर्थ तद्दर्शनं भाष्ये युक्तमित्याशङ्कयाह अक्षरयोजनायामित्यादिना । तत्र प्रपञ्चसत्यत्वे स्थिते सतीत्यर्थ इति ! अत्र केचित् प्रपञ्चसत्यत्वस्थानस्य च कार्थे व्युत्पतिसमर्थनस्य च हेतुहेतुमद्वावासंभवं मन्यमानः तत्रेति भाष्यस्यपदस्य ब्रह्मविचारारम्भकर्तव्यत्वा कर्तव्यत्वसंशये सतीत्यर्थ इति मन्यन्ते । संबन्धं गृहीत्वेति । संबन्धेो युज्यत इत्यभिप्रेत्येत्यर्थः । ततश्च गामानय, गां पश्य, गां बधान इति बहुप्रयोगानु स्यूतगोशब्दस्य सर्वक्रियानुभ्यूगोपिण्डोऽर्थ । घ्यावर्तमानानामानय न] दिशब्दानां व्यावर्तमानाः क्रिया अर्था इति संवन्धग्रहस्यैवावापोद्धाराधीनशक्तिग्रहरूtतया क्त्वात्ययार्थौर्वापर्यानुपपत्तिरिति शङ्काया नावकाशः । ननु हर्षहेतूनामानन्यादित्य नेनैव विवक्षितार्थसिद्धेः कालत्रयवर्तिनामित्यनर्थकम् । प्रत्युतायुक्त च, इदानींतन हऽतीतानागताहेतुत्वासंभवात्, हर्षहेतुज्ञानपरत्वाश्रयणस्य कृिष्टत्वाचेत्याशङ्कय पश्चिकोक्तानुवादरूपत्वाददोष इत्यभिप्रयन्नाह – कालयवर्तिनामिति पश्चि कायामिति । नु हर्षहेतुविशेषपरत्वानिश्चयेऽपि हर्षहेतुमात्रप्रत्वं निश्चितमिति कथं व्युत्पत्तिर्नामेति । व्युत्पन्नेतरपदस्य पदान्तरार्थ निश्चयोदाहरणमिति । यद्यपि भाष्ये व्युत्पन्नेतरपदविभक्तयर्थस्येति इतर पदविभक्त्यर्थव्युत्पत्तिमानेवोदाहृतः । न प्रत्येकम् । प्रत्येकं व्युत्पत्यभिप्रायत्वे केवलविभक्तिमालव्युत्पत्तरप्युदाहरणं प्रदर्शनीयं स्यात्-तथापि भाष्ये पदान्तरस्य