पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेिश्चाथकत्वमभिप्रेत्य ग्रन्थकृन भाग्याभित्त्वोदाहृतमिति द्रष्टव्यम् । व्युत्पन्नः कूजतिशब्देनेति झचित्ठः । यद्यपि समभिध्यानपदान्तरस्यैव व्युत्पन्नत्वं वक्तव्यम् । सांनिध्यतः द्विपदस्य वृद्ध टक्तरीत्या प्रसिद्धपदसमभिव्याहारलक्षणसां निध्यस्चैव शक्तिग्राहकत्वकथनात् ! अत एव 'इह सहकारतरौ मधुरं पिको रौति इत्यादै प्रसिद्धपदसामानाधिकरण्यादिभिर्युत्पत्तिग्रह इति ताकैिरप्युदाहृतम्--तथापि

) इत्यस्य ‘पिक:’ इत्युत्तरं जानता तु निर्विचिकित्सं शव्दार्थाध्यवसानं संभव

तीत्यभिप्रेत्यैवमुक्तमिति द्रष्टव्यम् । व्युत्पन्नकूजतिशब्देनेति पाठस्तु सुगम एव । व्युत्पन्नेतरपदविभक्त्यर्थस्य प्रकृत्यर्थनिश्चयोदाहरणमिदमिति । यद्यपि भाष्ये " यथासंख्यान्वयः स्वरसत्तः प्रतीयते । न च विभक्तिमान्नव्युत्पन्नस्य प्रकृत्यर्थनिश्चयो दाहर नास्तीति शङ्कयम्, यज्ञदत्तं ऋन्तं देवदर्स पश्यति व्युत्पत्सौ, 'देवदतो यज्ञदतं हन्त । इतेि केनचि क्थे प्रयुक्त, सुसिंड्रविभक्यर्थज्ञानवतस्तस्य कर्तृकर्म क्रियावाचिपदत्वनिश्चयद्वारा प्रकृत्यर्थनिश्चयसंभवात्--तथाप्यभर्थः संभवतीत्यभि प्रेयैवमुक्तमिति दष्टव्यम् । 'पिकः कूजति ? इत्यादौ कूजतिपदार्थनिश्चयेऽपि पिकपद गतम्रथमार्थापरिज्ञाने कारकान्तरशङ्कय क्रि-कूजतिदयोः सामानाधिकरण्याप्रतीते रथनिश्चयात् पद्धान्तस्युत्पत्तिविभक्तियुत्पत्योर्मितियोरेव पिकपदार्थनिश्चयकत्वात् । न च 'कः कूजति । इति प्रष्टर्वाक्ये व्युत्पन्नस्य विभवत्यर्थापरिज्ञानेऽपि कूजतिपद व्युत्पत्तिभतः पिकपदनिश्चयः संभवतीति वाच्यम्, 'क:’ इत्यत्रैव प्रथमविभक्त्यर्थ निश्चयस्थावश्यकतया विभक्त्यैक्येन पिकृपद्रविभक्तेरपि निश्चितत्वात मिलितयोहेतुत्व मिति भाष्याभिप्रायः । न चैवं सति * पदान्तरार्थनिश्चयेन प्रकृत्यर्थनिश्चयेन वा इति भाष्ये पदान्तरार्थनिश्चयोक्तिरयुक्तः स्यादिति वाच्यम्, लोकप्रसिद्धयनुसारेण पदान्तरार्थनिश्चयेनेत्युक्त्वा इत्थमेवानुशयाने प्रकृत्यर्थनिश्चयेन वेति द्वितीयकल्पोक्ति रिति वदन्ति । भाष्ये-पदान्तरार्थनिश्चयेन प्रकृत्यर्थनिश्चयेन वेति । पदान्तरार्थनिश्चयदर्शनेन प्रकृत्यर्थनिश्चयदर्शनेन वेत्यर्थः । ततश्च तस्यैवाभिधा शक्तिनिश्चयपतया हेतुहेतुमद्भावसंगतिरिति न चोदनीयम् । व्युत्पन्नवाक्यस्थ