पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिका { अधिकरणपूर्वपक्षः) कतिपयपदनादिति । ननु कार्येवाचिपदसमभिव्याहारदर्शनेन तत्समुदायान्तर्गत पदान्नरस्यापि तदभिधायित्वनिश्चये घटवाचिदान्तरसमभिव्याहारनिरदस्यापि हेतुत्वदिति चेन्-न । उपक्रम एव पदजातस्य कार्यसामान्यवाचित्वं निश्चितवतः पुंसः प्रसिद्धपदसामानाधिकरण्येनोपपाद्यमानाय वाच्यवाचकभाव्यतीतेः तद्विशेष रुयत्वेन प्रथमावगतकार्यसामान्यवचित्वपरित्यागासंभवात् / * तदंशविशेषनिश्चय स्त्वात् । इति भाष्ये तच्छध्दं कार्यपरलया व्याख्याय संनिहेितपदसमुद्राथपरतय व्याचष्ट-यद्वा तदैशविशेष इति । तृतीये च कारकपदेषु व्यभिचार इति । न च कारकान्वितस्वार्थाभिधायित्वसत्वेऽपि कार्यार्थत्नासिद्धेरेतत्पक्षनिराप्ती ठयर्थ इति वाच्यम्, क्रियाया एव कारकान्वितत्वेन सर्वपदानां कारकान्वितस्वार्थाभि धायित्वे कायैव चित्वस्यावर्जनीयतया तस्यापि प्रतिक्षेप्यत्वात् । ननु कारकान्वित स्वार्थाभिधायेित्वे ऋारकाणां क्रियाविनाभूततया क्रियामात्रवाचिस्वसिद्धावपि कार्याभि धायित्वस्य नावश्यंभावः, इतिहासपुराणादौ तथैवोपलव्धेरिति चेत्-सत्यम् । सेिद्धान्तिना सत्रपदानां क्रियायाचिल्नस्यापि प्रतिक्षेप्यतया अस्यापि पक्षस्योद्धःञ्च निरसनोपपत्ते अत्र केचित्--वाचस्पतिना अनेन प्रकारेण सिद्धवस्तुप्रामाण्योपपादनप्रकारः कृतो न दृश्यते ? तत्र हीत्थं वाचस्पतिवाक्यम् -* अपि च । आन्नायस्य क्रियार्थत्वात् --' इति शास्त्रकृद्वचनम् । तत्रार्थग्रहणं यद्यभिधेयवाचि ततो भूतार्थानां द्रयगुणशब्दानामानर्थक्यमनभिधेयत्वं प्रसज्येत । न हि ते क्रियार्थाः । यदृच्येत न क्रियार्थत्वं क्रियाभिधेयत्वम् । अपितु क्रियाप्रयोजनत्वम् । द्रव्यगुणशब्दानां च क्रियार्थत्वेनैव भूतद्रव्यगुणाभिधानम् ; न स्वनिष्ठतया । यथाहुः शास्र विदः – 'चोदना हि भूतं भवन्तम्' इत्यादि । एतदुक्तं भवति कार्यमर्थमबगमयन्ती चोदना तदर्थ] भूतादिकम्प्यर्थमबगमयतीति । न तावत् काथैशेषभूत एवार्थे पदानां संगतिग्रह इत्येतदुपपादितं भूतेऽप्यर्थे व्युत्पत्ि दर्शयद्भिः । नापि स्वार्थमात्रपरतैव पदानाम् | तथा सतेि न वाक्यार्थप्रत्य स्यात् । न. हि प्रत्येकं स्वप्रधानतया गुणप्रधानभावरहितानामेकवाक्यता दृष्टा । 27