पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जितम् ? इतेि दीप्ययाद्यर्थे ठक् प्रत्यय इति भावः । ननु । * अम्बानानमातृल शशिपशुनरमृगपक्षि । इत्यैकपद्येनैव निर्दष्टये विभज्योपादानं किमर्थमिन्याशङ्क्या विभागेपदिानस्य प्रयोजनमह– अम्बातातप्रभृतिरिति । भाण्ये---नमवे हीति । इचित् क्षेोशे * अवैहि ' इति पाठो दृश्यते । स तु लेखकस्खलनकृत , “एयेधत्यूट्सु ' इत्यत्र एीत्यनुवृत्रहील्यैजदित्वाभावात्, अडुपसृष्टत्वेऽपि “ओमाडीश् ? इति पररुपसङ्गमाहीत्यस्यानिष्पतेरितेि द्रष्टव्यम् । एनं बोधक शब्दमिति ! न्बादेशाभावात् कथमेना (भन्वा) देशः (न्नु अन्वादेशाभावात् कश्मेनादेशः) इति चेत्--न | श्रुत्वादनस्थले पूर्वमम्बादिशब्दान् प्रयुक्तवतस्न द्विषयेऽन्वादेशसंभवन् ! न च 'एनमवेहेि ? इति कथं शब्दविषये अङ्गुलीनिर्देश इति वाच्यम्. तस्य 'इमं चावधारय ! इति निर्दिष्टार्थमालविषयत्वेनाप्युपपते । भप्रे-अवधारयेत्यभिप्रायेणेति । अभिमाथाकारकथने, बालोऽसावमुमर्थमवधारयतु, वं प्रथमपुरुषम्य वक्तुमुचितत्वात् तत्रैवं तात्पर्यम् । अभी शब्दाः संकेतिता इति मन्येरन्निति । संबन्धन्तरादर्शनात् सङ्कतयितृ पुरुषान्तरदर्शनाञ्च । इति भाप्यानुरोधात् शङ्काद्वयव्युत्क्रमो द्र युत्पत्तिग्रहात् पूर्वमभ्चातातमानुलादिशब्दैतदर्थबुद्धयुत्पत्तौ न शक्तिग्रहो मूलम् तस्यः तदानीननिश्चयात् । अपितु तदर्थाभिमुखङ्गलिनिर्देशसाहचर्यलक्षण संबन्धवशादेव शव्दस्यार्थप्रत्यायकत्वमिति वक्तव्यम् । एवैच स्वस्य तदर्थ बुद्धचून्पतेरीदृशसंयन्धनिमित्तल जान् कथं वाच्यवाचकभावलक्षणसंबन्धान्तरं कल्प थेत्? किंच वालस्य धूल्यक्षसभ्यासदशायां धृतिरेखाविशेषमझुल्या 'अयं ककारः अयं खकारः । इति बहुशः शिक्षयन्ति । स च पश्चालिपिविशेषदर्शने अक्षरं प्रतिपद्यते । अक्षरविशेषश्रवणे लिपिवेिशेषं च स्मरतेि । न तत्र ब४५ोधकत्व लक्षणसंबन्धान्तरं कल्पयति । एवमिहास्त्विति चेत् , उच्यते--अर्थत्रिशेधमेवाहुल्या निर्दिश्याम्बादिशब्दं प्रयुञ्जते; नान्यमित्यन्न किंचिन्नियामकं मृगयमाणो बाल तयोरौत्पत्तिकं संबन्धविशेषं निश्चिनोतीत्युक्तौ दोषाभावात् । लिप्यादौ तु संकेत पूर्वकत्वापरिज्ञानदशायामौत्पत्तिकं संबन्धं निश्चिनोतु; का नः क्षतिः ? संकेत पूर्धकत्वज्ञाने तु तद्वाध्यत इत्यदोषात् । अन्विताभिधानप्रसङ्ग इति चेदिति ।