पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिवरचिता प्रयोजकत्वात् अभिहितान्वयपक्ष एव भlप्यकृदभिमन इति बदन्ति । बुध्यस्वेति हृतं भवतीति । अयं भावः–येन हेि यत् सिषाधयिषितं तत् तस्याथैः, द्रश्छेन सिषाधयिषितस्य ऋटस्य दण्डाथैत्यदर्शनात् । प्रकृते चान्वादिपदेन बालस्य सिद्धार्थ भूताम्बाबुिद्धिर्हि प्रतिपादयितुः सिषाधयिषिता । ताश्चाभ्बादिपदयोजनत्वेनार्थ भूताया अम्बादिवुद्धेवलगतायाः साध्यत्वेन सिद्धत्वाभावात् कार्यार्थत्वमेव स्यादिति । इयं च शङ्का ‘कार्याश्रभिधीयत्वम्’ इत्यत्राशब्दाभिधेययोरभिधेयप्रयोजनोवेि अहनिबन्धनेति द्रष्टव्यम् । गां क्रीणीहीति । * विक्रीणीहेि ? इति कचित् कोशे पाठ ऋश्यते । तत्र वेिशव्द लेखकस्खलनकृतः, इतरथा “परिव्यत्रेभ्यः क्रियः । इत्यात्मनेपदप्रसङ्गात् । क्रीणालेरेव विक्रयार्थत्वमपि संभवति, तथैव * क्रट्यस्तदथे : इति ले भाप्यप्रदीपे प्रतिपादनात् । | ! उत्तरत्रेति । देवताधिकरण इत्यर्थः । ज्ञानेच्छाकृतीनामेव सविषयत्वेनापूर्वस्य निर्विषयतया कथम् * उपासनाविषयकार्याधिकृत ? इत्युक्तिरित्याशङ्क्य कृतिसाध्य रूपकार्यशरीरनुप्रविष्टकृतेः सविषयत्वात् तद्भद्वारा तस्य सविषयत्वमित्यभिप यन्नाह--उपासनावच्छिन्नति । विसिन्धन् हेि विषय उच्यत इति पाठः स मीचीनः । चिपूर्वात सिनेोतेः निप्पन्नत्वाद् विषयशब्दस्य ।

  • विशब्दो हि विशेषार्थः सिनोति(ते)र्बन्ध उच्यते ।

विशेषेण सिनोतीति विषयोऽतो नियामकः ।। १) इत्मभियुक्तोक्तः । विशिषन्निति पाठे तु वस्तुव्याख्यानमेतत् ; न शब्दव्याख्यानमिति द्रष्टयम् । शत्रीरुपेयात् प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्तीति हि श्रुतिरिति । अत्र यद्वक्तव्यम्, तत् पूर्वमेवोक्तम् । विधेयोपकारक इति । विधेय॥था अपगोरणानवृतेः नेिवत्यपगोरणगतानेिष्टसाधनत्वस्य उपकारकत्वात् । अपगोरणस्थानिष्टसाधनत्वाभाचे निवृतेरेवासंभवादिति भाव । अपगोरणशतयात नेति । अपगोरणं वधोद्यमः । शतयातना नरकविशेषः । मोक्षविरोधिफलेऽ पीति । “ उदमन्तरं कुरुते, अथ तस्य भयं भवति ? इत्यादिवाक्येष्विति भाव । कार्योपयोगितयैव सिद्धेरित्युक्त इति । कार्योपयोगित्वमिति शेष । कार्योप