पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्करामानुजमुनेिविरचितः बेष्टत्वमिति । नन्वनिष्टनिवृतेरपि सुस्ववन् पुरुषार्थान्तरसाधनत्वज्ञानानधीनेच्छा विषयतया कुतो न स्त इष्टवन् ? न च दुःखनिवृतित्वप्रकारकज्ञानाधीनत्वात् तदिच्छाया न स्वत इष्टत्वमिनि वाच्यम्, तथा सति सुखेऽपीच्छायाः सुग्वत्व प्रकारकज्ञानाधीनत्वान् म्वत इष्टत्वं न स्यात् । न च इष्टान्नरहेतुत्वनिष्टनिवृतित्व ज्ञानन्तरोष्टत्वं स्थत दृष्टत्वं विवक्षितमिति वाच्यम्, तथा सति पारिभाषिकत्वा पतेः । “ साक्षादिषिविषयभूतमुग्वदुःश्वनिवृतिभ्थामन्यत्वात् " इत्युत्तरभाप्ये दुःख निवृत्रपिं साक्षादिषिविषयत्वकथनाचेति –अत्र केचित्–दुःखाभावे इच्छा स्मनः । अतो न स्वत इष्टत्वम् । न च, द्वेषो नाम सिद्धान्ते जिहासैव ! सैव च निवृत्तीच्छा इति दु:खे द्वेषस्य स्वाभाविकत्वं वदता हानेच्छान्पहिासाम्पत् च वदता हानलक्षणनिवृतेः स्वत एवेष्टत्वमभ्युः पेयमिति वाच्यम् – लोके अभावेच्छायाः प्रतियोगिद्वेषाधीनतयैव दर्शनेन द्वेषस्य यत्वप्रकारकज्ञानविशेधरूपत्वस्यावश्यं वाच्यतया तदधीनेच्छविषयस्य दुःखाभावस्य न स्वत इष्टत्वमिति वदन्ति । ननु- अनुकूलत्वज्ञानं हीच्छाहेतुः । अनुकूलत्व स्वेष्टतमत्वरुपे इष्टतमत्त्वज्ञानमिच्छायां हेतुरिति पर्यबसन्नम् । इष्टतमत्वज्ञानं च उच्छाविषयत्वरूपेष्ठतम्बायक्तमित्यालाश्रय इति चेन्–न ; इच्छविष्यतानिबन्धन स्वरूपविशेषस्यैवानुकूलार्थत्वेनात्माश्रयाद्यभावाः । नन्वनुकूलप्रतिकूलान्वयविरहे स्वरू पेणावस्थितिः दुःखनिवृत्तिश्चेत्, प्रतिकूलनिवृतेरिवानुकूलनेिवृतेरपि दुःखनिवृत्तित्व अङ्ग इत्याशङ्कय प्रतिकूलनित्यंशे दुःखनिवृतेः सामानाधिकरण्यमित्याह-स्वरू पेणावस्थितिः सुग्वनिवृतिरूपेत्यादिना । दृष्टान्ताभिप्रायेण क्रियाद्युपादान गामान्येत्यादिष्वपि वाक्येषु न कार्यार्थे व्युत्पति इत्युपक्रमभाष्यानुसार क्रियातदतिरिक्तापूर्वसाधारणकार्यत्वस्यैव निर्वचनीयत्वप्रतीतेः स्तदनुरोधेन “क्रियादेरनुकूलत्वं न संभवतेि' इति भाष्यस्यापि क्रियाऽकियासाधा २ण्येनानुकूलत्वनिषेधपरता योजतुिं शक्यतया. दृष्टान्तभिप्रायेणेत्युक्तौ न स्वारस्यं पश्यामः । अत । एव “ फलभावार्थव्यवर्तकं कृतिप्रधानत्वं वण्यैते ? इत्यत्रापि न मूलं पश्यामः । ततश्चेष्टत्वतिरिक्तस्येष्टत्वाघटितस्य वा कृतिप्रधानत्वस्याभावात्, सुखदुःखनिवृत्तिभिन्नत्यापूर्वस्य स्वत इष्टत्वाभावात्, अनन्थार्थतया प्रतिपन्नस्य त्वन्मते म