पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरचेितः तेषु नतिव्याप्तिरिित व्याख्या, कृपास्नेहान्वितत्वकर्तृत्वादिवेषेोपहितेषु शेपत्त्रं दृष्टमिति मत्वा, एवकारस्य परगततिायाधानेच्छयेत्यनेनान्वयमभिप्रेत्यन्ययोगव्यव ध्छेदकतथा परातिशयैकप्रयोजनकस्यार्थसंभवमभिप्रेत्य – यदा यस्य थदतिशयक प्रोजनकत्वम्, तदा स तच्छेष इत्यभिप्रेत्य व्याचष्ट-अथवा केनचिदाकारेणेति । ननु परातातिशयाधानेच्छयेोपादेयत्वमेव यस्य धर्म:], स तच्छेष इत्येवाम्नु किं यावत्यप्रसिद्धेरित्यत आह--न च निरूपकशब्द म्येति । स्वरुपशब्दस्य निरुपकधर्मे ट्युत्पन्नत्वान्निरूपकेत्युक्तम् ; यदतिशयैक परमप्रयोजनत्वं यस्य धर्मः, स तच्छेव इत्युक्तेऽपि न दोष इति भावः । शेषभूत नस्तुगतातिशयान्तरधायकत्वेनेति । शेषस्य शेप्यनुष्ठाप्यत्वेन शेषवस्तूपतेरपि ोपगतातिशयरूपतया शेषिणेोऽपि तदाधायकत्वसंभवादिति भावः । परमप्रयोज नत्वं परमशब्दव्युदसनीयमिति । शेषगतातिशयस्येति शेषः । प्रकृष्टकृपान्वितेषु परातिशयस्य स्वरसतः परमप्रयोजनत्वावगतिमुपाद्य स्नेहान्वितेष्वप्युपपादयति--तथा मित्रादिवित्यादिना । वन्धविशेषान्वितेष्विति । संबन्धविशेषान्वितेष्वित्यर्थः। पुरुषविशेषं प्रति न निथतं पुरुभेदेनाप्यनियत चेति । अस्य स्रिग्धस्थामुं स्रिाबविशेषं प्रति परगतातिशयैकप्रयोजनत्वमस्तीति नियमोऽपि नास्ति । यथा भृत्यादेर्वाक्यीवं यत्किंचित् प्रति पाराध्यै नियतम्, एवं शिग्धव्यक्तिविशेष नियमाभावेऽप्यन्यस्मिन् हिन्धव्यक्तिविशेषे उपकारकतयैवावतिष्ठत इत्यपि न नियमोऽ स्तीत्यर्थः । येषां स्वातन्त्र्यबुद्धया परातिश्याधानेऽपि स्वार्थत्वबुद्धिः, तेषामलक्ष्यतय। न तलाव्याप्तिर्दोषयेत्येकं परिहारम्, यदीदृक्त्वं न दृश्यते तेषां न भृत्यत्वमिति भाष्येणोक्त्वा अलक्ष्यत्वाङ्गीकरण्स्यायुक्तत्वं मत्वा परिहारान्तरमाह--यद्वा यद्यपि गर्भदासादय इति । वास्तवं पाराष्टमेव लक्षणम् । न प्रतीयमानमिति भावः । ज्ञायमानत्वं चास्य किंचित्कार इति । लीलारसनिष्पादनं पूर्वोक्त धशब्देन समुचीयते । दूषणान्तरमेव दर्शयति--एकपदेन कार्यमित्यादिना । ननु विष्वन्यतम मेव कृतिसाध्यत्वेन प्रतीयत इत्ययुक्तम् । थागस्य सुखदुःखाभावेतरत्वात् साधनत्व प्रतीतेश्च प्रथमतोऽभायात् यागे कृतिाध्यत्वप्रतीतिर्न स्यादित्याशङ्कया, क्रियाति