पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रिक्तश्यपूर्वस्य साक्षात कृतिविषयतया साध्यत्वासंभवात् किंविश्यकृतेिसाध्यमपूर्व मित्याक्राद्भायां यागविषयककृतिसाध्यमिति यागस्यवच्छेदकतय विषयत्वभात्रं प्रतीयते, न् साध्यत्वमित्याह-कृतेः क्रियातिरिक्तगोचरत्वादृशैलेनेति । सुखेत्यादेरे वार्थ इति । पूर्वमिन् पक्षे कृतिसध्यत्वे इष्टत्वं प्रयोजकतया नोपन्यस्तम्, अपितु सुखदुःखाभावतत्साधनान्यतमत्वमित्युक्तम् । अस्मिस्तु पक्षे त्रिष्वप्यनुगतमिष्टत्वमेव कृतिसाध्यत्वप्रयोजकमुच्यत इति विशेषः । संभावितप्रकारान्तरेण प्रयोजनस् निराकरणपरतया पौनरुवत्यपरिहारं दर्शयन् अपिचेत्यादिभाष्यमवतारयति--पूर्व तीयाकाररूपमित्यादिना । पर्यायशब्दवाहूल्यसंभवादिति । नियोगपर्याय मित्युझे नियोगशब्द एव पर्यायशब्द इतेि प्रतीयते ! अपशब्दप्रयोगे तु नियोगः वाचिशब्देषु सोऽपि कश्चित् पर्याय इति प्रतीयत इति भावः । भाप्ये-पश्चात् भोक्ष्यत इति । परिपाकदशायां सुखत्वेनानुभूयत इत्यर्थ । नेियतैहिकानि कारीर्यभिचारादीनि । नेिथतमुष्मिकाणि स्वार्थानि कर्माणि । पशुपुत्रान्नाद्यर्थानि त्वत्रैव जन्मनि कर्मणः परिपाके ऐहेिकानि, इतस्था आभुष्मिकाणीत्यतोऽनियतैहिक नीति पूर्वतन्ते स्थितम् । ततश्च भाष्ये अनुभूयमानान्नाद्यारोगतादिव्यतिरेकेणे नियतैहिकफलानामप्युपादा(पपाद) नत्, भाष्येनियतेहिकशब्दो नियतामुष्मिकस्वर्गादि साधनकर्मविलक्षणमालपर इति नियतैहिकशब्देन पश्चन्नाद्यर्थकर्मणामपि संग्रहं हृदि निधाय तेषु च कर्मसु सति प्रतिबन्धके तदानीमेवेह फलानुभवासंभवात् तदानीमनु भूयमानान्नाद्यारोगतादिव्यतिरेकेणेति ग्रन्थासामञ्जस्यं भन्वानः सोपस्कारं व्याचष्टे अप्रस्तुतप्रतिबन्धकस्य कर्मण इत्यर्थ इति । इति शेष इत्यर्थः । अन्त्येष्टिः सापेक्षेति । परिधानीये कर्मणि * दक्षिधे हस्ते जुहूं सादयति । इत्यादिवाक्य विहितकर्मोपयुक्तजुहादिपान्नप्रतिपतेरपि स्वर्गाद्यर्थकर्माङ्गतया सर्वाङ्गपूर्वसाध्यपरमा पूर्वस्य जुह्यादिप्रतिपत्त्यनन्तरभावित्वेन ततः पूर्वमनिष्पतेरिति भावः । अर्थवादोक्तत्वात् त्यज्यत इति । अर्थवादशामाण्यस्य सिद्धान्तेऽप्य पगतत्वेनार्थवादोक्तवमात्रेण त्यागं न बूम इत्यर्थः ! व्युत्पतिर्नास्तीति विचार इति । व्युत्पतिर्नास्तीति पूर्वपक्ष इत्यर्थः । वैविध्येन बुद्धेः संचारणं हि विचारः । ननु ब्रह्मविचारारम्भस्य न्यायसिद्धत्वे तद्विधायकं *परीक्ष्य लोक्रान् ! इतेि वाक्ये