पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१ ए, इतरथा प्रक्षेोत्स्याधिकरण्यप्रसङ्गात् । अतश्च तदनुसारिसूत्रेऽपि तथैव प्रक्षेोतराभ्यां भवितव्यम् । न च तद्युज्यते । उत्तर [हि ?] ग्रन्थकारैरेव यज्ञेन,

  • विजिज्ञासस्वेति न विचारस्योपासनस्य वा विधिः, अपितु ब्रह्मत्स्यैव' इति वक्ष्यते ।

अतः कथं तयोरविरोध इति चेन्– अत्र केचित्। –“इनरे वर्थसामन्यात् । इति सूले “ जगत्कारणयोपलक्षितम् ? इति भाप्यव्याख्याने “वेषुचिदुपासनेषु जगत्कारणत्वमनुसन्धेयम् । केषुचिन्न । यलासुसन्धेयम्, तत्र ज्ञाप्यान्तर्गत्वाज्जग त्कारणत्वं विशेषणम् । यत्र तु नानुसन्धेयम्, तत्रोप्लक्षणम्, ज्ञाप्यानन्तर्गतत्वात् : इति वक्ष्यमाणत्वेन तद्धमन्थपर्यालोचनायां “ यतो वा ? इति वाक्ये जिज्ञास्यत्वलक्षण मुपास्यत्वमेव विधीयते । ततश्च विधेये उपासने आगत्कारणत्वस्यान्वयानन्याभ्यां विधेयान्वयित्वानन्वयित्वलक्षणे विशेषणत्वोपलक्षणत्वे अपि संभवत इति प्रतीयते । ततश्च तद्ग्रन्थानुरोधेन “यतो वा ? इति वाक्ये जिज्ञास्यत्वमेव विधीयत इति पक्षेोऽप्यांचार्याणामभिमत एव । “न विचारस्योपासन्स् वा विधिः ? इत्युत्तर अन्धानुसारेण सोऽपि पक्षेऽभिमत इति, उभयथापि संप्रदायसत्त्वादिति च वदन्ति । समासार्थनिर्णयार्थे वाक्यान्तरसापेक्षत्वेनेति । वाक्यार्थकथनव्याजेनैव समासार्थव्याख्यानासंभवात् जन्मदिपदस्य पृथग् व्याख्यानमवश्यमपेक्षितमित्यर्थः । ब्रह्मण एव निमित्तोपादानत्वाभिग्रनिबन्धन इतेि । इदं च * अखिल – ? इत्यादिश्लोकव्याख्यानाचसरे युस्पष्टमुपपादितम् । अत्र समुदितविवक्षेति ! दर्शपूर्ण मासाभ्यामेित्यत्रेत्यर्थ । नपुंसकत्वं चेति । “स नपुंसकम् ? इति सूत्रेणेति भावः । जन्मादीत्यत्रेतिकरणेनेति । “ जन्मदिशब्देन' इत्यनुक्त्वा अनुक्रेय माणरूपाविनाशेन एकवचनान्तस्यैवानुकरणादिति भावः । शङ्कते-ननु नेदं सgदितमपि लक्षणमिति । विशेष विशेष्यं चैककार्यान्वितत्वेनेति । तस्यान्यपदार्थस्य गुणो वर्तिपदार्थः । तस्यापि कार्यान्विततया संविज्ञानं येन स तद्गुणसंज्ञिानो बहुव्रीहिरिति तत्पुरुषगम बहुव्रीहिः । न तु स च गुणश्च तद्गुणाविति द्वन्द्र इति मन्तव्यम्, तथा हि सति *त्यदादीनि सवैर्नित्यम्” इत्येक शेषेण 'स च गुणश्च तैौ ” इति रूपमसङ्गेन तद्गुणेति रुपासिद्धिप्रसङ्गात् । समुदायस्य विवक्षितत्वे * सर्वादीनि ? इति बहुवचनं न स्यादित्याशङ्कयाह – समु .