पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३:०४ ङ्करामानुजमुििवरचिता विभूतेश्च जिज्ञास्यान्तर्भावज्ञापनार्थमिति । ननु यतो देवदत्त उत्पन्नः स् उपास्यः' इत्युक्ते न हि देवदत्तस्याप्युपास्यत्वमस्ति । अतश्च कथं जगतोप्युपास्यत्वमिति चेत्--न । यत इत्यस्य चिदचिद्विशिष्टादित्यर्थकत्वेन यच्छब्दनिर्दिष्टस्य चिद विद्विशिष्टस्चैव तच्छब्देन निर्देष्टव्यतया तस्याप्युपास्यत्वसिद्धे । उपाप्ताद्वैविध्य तक्रतुन्यायाभ्यामिति । नन्वेवं ताभ्यामेवोपास्यवसिद्धेश्योपास्यान्तर्भावज्ञापनं ध्यर्थम् । किंच उपासालैविध्यस्थले तदुपास्यत्वसिद्धावपि सर्वत्रेोपास्यतान्वये प्रमाणा भावः । नापि तत्ऋतुन्यायात् तत्सिद्भिर्युज्यते ।

  • उपासितगुणादेर्या प्राप्तावप्यबहिक्रिया ।

इति न्यायेनोपास्यगुणानां प्राप्तिरित्येतावन्मात्रं सिध्यति, न त्वनुपासितगुणानामननु भवः । तथा हि सति मुक्तौ सर्वगुणविशिष्टस्य ब्रह्मणः प्राप्यतया सर्वासूपासनासु सर्वगुणविशिष्टभुपास्यमित्युपासनारूपभेदः कचिदपि न स्यादिति चेत्- न । उपास्यान्तर्भावः ? इत्यस्य ब्रह्मशब्दार्थान्तर्भाव इत्यर्थः । सत्यत्वज्ञानत्वादौ लक्षण तथा कथिते िह विशेष्यमालमेव ब्रह्मशङदार्थ इति शङ्का स्यात्, तस्य विशेष्यभात्र निष्ठत्वात् । जगञ्जन्मदिद्देतुत्वे लक्षणतया कथिते न सा शङ्काऽवतिष्ठते; जगत्कार गत्वस्य विशिष्टनिष्ठत्वादित्येव तात्पर्यात् । हेत्वर्थत्वं च जन्मस्थितिलय साधारणत्वादिति । यदि ि * जन्मस्य यतः ? इत्युच्येत, तदा । “जनिकर्तुः प्रकृतिः' इत्युपादानार्थत्वशङ्का स्यात्, न तथेहेति भावः । हेतौ पञ्चामीति । “विभाषा गुणेऽत्रियाम्' इत्यत्र यो बिभागादगुणब्रह्मवाचिनो यच्छब्दात् पञ्चग्युपपद्यते । येोगविभागे च ज्ञापकम् “हेतुमनुष्येभ्योऽन्यतरस्याम् ' इत्यत्र हेतुग्रहणम् । तत्र हि 'नाव आगतं नैौरुप्यम्' इयादानुपादानभूताय नावो हेतु पञ्चमीं सिद्धबल्कृस्य “हेतुमनुष्येभ्यः " इति पञ्चम्यन्तात् रूप्यप्रत्ययो विधीयते । अत केचित्-* हेतुमनुष्येभ्थः ?’ इत्यस्य यत्र * विभाषा गुणे " इति पञ्चमी जाॐयादागतः ? इतेि, तन्न सावकाशत्वान्न ज्ञापकत्वं संभवतेि । न च “ अइउण ') इत्यत्र “विवारभेदात्' इत्यत्र “वेिभाषा गुणे इति पञ्चमी ?' इत्युक्तत्वात् तद्वदि