पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हापि पञ्चमीति वाच्यम्, तत्र * सत्वे निवेशिते (निविशते.) ऽति ” इति पारिभाषिक गुणस्य ग्रहणे * बिबारभेदात् ? इति भाप्यकारनिर्देशानुपपत्त्या परतन्त्रमालवाचि जन्मस्थितिलयास्ततो विशिष्टा इव दृश्यन्ते इत्यपायावधित्वेनापादानत्वात् पञ्चमीति मन्यन्ते--तत् तुच्छन् ; * कृत्रिमाकृत्रिमयोः कृत्वमे कार्येसंप्रत्यय ? इतेि न्यायेन तत्र शास्र परिभाषितस्यैव गुणस्थ ग्रहणौचित्यात् । वृत्यादौ च तदनुरूपत्वेनो दाहरणमत्युदाहरणयोः दर्शित्वाञ्च । तेन * विारभेदात्' इति निर्देशो ज्ञापकः

  • विभाषा ' इति योगविभागस्य । अत एव “ वह्निमान् धूमात्' इत्यादिप्रयोगः ।

अन्यथा धूमस्य द्रव्यत्वेना () पारिभाषिकगुणत्वस्याप्यभावात् पञ्चमी न स्यात् । तेन सुष्ट्रक्तम्, 'हेतौ पञ्चमी । इति । यदुक्तम् “लोकदृष्टधा ततो विशिष्टा इव भवन्ति !) इति–सन्न; लोकदृष्टयाश्रयणे “भौत्रार्थानाम् ' इत्यादिसूत्राणां व्यर्थव प्रस्ङ्गत् । * मृन्दो धट , शृङ्गाच्छरो जायते, गोलोमविलोमभ्यो दूव जायन्ते इत्थदौ घटटूर्वादीनां बिलात् दीर्घभोज्यपक्रमणव लोकष्टापक्रमणादर्शनेनापाय सत्त्वेन “ध्रुवभपाये ! इत्येवापादानत्वस्य सिद्धत्वात् । यथाभ्यासं संप्रारणायां तु ईश्वरत्य निर्विकारतया निमित्तत्वमेव, नोपादानत्यमित्यभिमन्यमान शङ्कते - - नन्वीश्वर एवेति । ननु लक्षणेऽपि जगज्जन्मादिनिमेित्तत्वमेव विवक्षितमित्याशङ्कथाह निमित्तमुपादानं चेति । अध्यस्तान्तरेति । “पुरुष एवेदं सर्वम् '. “ज्योतींषि विष्णुः ? इत्यादिनिर्देशायागादित्यर्थः । ईश्वर एवोपास्यः प्राप्यश्चेति । न त्वीश्वरातिरिक्तं ब्रहेत्यर्थः । नःचेधं सत्यज्ञानादिकमेव लक्षणमुच्यतामित्याशङ्कया – उपासनं च जगद्विशिष्टवियमिति । नभूपासनस्य विशिष्टविषयत्वे प्रतिरपि तद्विषया स्यादित्याशङ्कय इष्टापत्या परिहरति - प्राप्तिश्च विशिष्टविपयेति । जिज्ञास्यब्रह्मलक्षणं जन्मावेति । यद्यपि, “ ब्रह्मविदास्रोति परम् " इत्युक्ते, किं तद्भ? कीदृशं वेदनम् ? कीदृशी प्राप्तिरिति जिज्ञासाय। मे * सत्यं ज्ञानमनन्तम् ? इति मन्त्रप्रवृतेः सत्यत्वादिकं जिज्ञास्थबहालक्षणमेव इतरथा तत्कथनस्यानाकाङ्गिभिधान्त्वप्रसङ्गात् । उपासत्रैविध्यस्य सिद्धान्तेऽप्यभ्युः 30