पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ श्रीरङ्गरामानुज मुनेि बेिर चिना पगतत्वेन स्वरूपस्याप्युपास्यत्वाञ्च – तथापि 'विभूतेरप्युपास्यान्तर्भावज्ञापनार्थः इतिं पूर्वोक्तयुक्तावेव तत्पर्यम् । शोधकवाक्यार्थश्च यच्छब्देन गर्भित ति। ननु कारणवाक्यप्रवृत्त्यनन्तरमेव कारणत्वशङ्कितःपनिराकरणार्थतया शोधकवाक्यस्य बर्तयिष्यमाणत्वात् न तद्वाक्यार्थस्यैतद्वाक्यप्रवृत्तिदशायां गतित्वं संभवति । किंच भूगुबल्छुधाम्, * आनन्दाधष्ठाव खल्विनानि भूतानि जायन्ते ? इति निश्धायकवाक्यानां पश्चादेव प्रवृत्तेः ' स३श्चात् सत्यसंकल्यात्' इयदि विशेषणमपि यच्छब्दगर्भि कथं स्यात् ? शिष्येणाश्रुतवेदान्तेन भृगुणाऽस्य सर्वस्यार्थस्याज्ञानदिति चेत्-न अस्त्वयाश्रुतत्रेदान्तः । । अथापीदृशञ्जगन्निर्मातृत्वमीदृशविशेषणविशिष्टस्य संभवेदिति संभावनां शिष्यस्य स्फोरयन्नाचार्य: प्रतिपादयतीत्युक्ते विरोधाभावात् । किंच पुंसूक्त सद्विद्यादिवाक्यैः सर्वज्ञस्य सर्वशक्तर्लक्ष्मीपतेश्च कारणत्वं नििश्चत्य तत् निरतिशय ब्रह्मत्वमज्ञानतो भृगोः “ अधीहि भगवो ब्रह्म ? इति जिज्ञासया प्रश्मसंभवाच । ननु शिष्यस्य प्रागेव कारणविशेषनिश्चयवत्वे * तद्वजिज्ञासस्, तद्रह्म । इत्येतावतैव कृतकृत्यत्वात् कारणवशेषनिश्चायकोत्तरमन्द् व्यर्थः स्यादिति चेन् -- न ! सम्यग् निश्धयाभावेन तत्सार्थक्यात् । भाप्ये---यत्प्रयन्त्यभिसंविशन्तीति । प्रयन्ति सन्ति यदभिसंविशन्तीति योजना । प्रयन्तीत्यस्य प्रलीयमानानीत्यर्थः । अभिसंधि शन्ति = प्राप्नुवन्तीत्यर्थः । अत्र प्रयन्तीत्यात्यन्तिकलयोऽपि विवक्षितः । अतो मुक्ताप्यत्वमप्यन्तर्भवति । अत एव ग्रन्थकृता, * मन्लीयेतदविशेषेणात्यन्ति कल्लयरुपं मोक्षमपि प्रतिपादयति, यच्छब्देन मुक्तप्राप्यतथापि ब्रह्म निर्दिष्टं भवति इत्युक्तम् । ननु यत् मयन्ति, यदभिसंधिशन्तीति यच्छब्दानुङ्गेण लयस्थानत्वं मुक्त प्राप्यत्वमुच्यते; अभिसंवेिशान्तीति बन्धकवं वेच्यत इति चेत्--न । यच्छब्दा वृतिप्रसङ्गादिति द्रष्टव्यम् । शास्त्रं प्रधाञ्या विधय इति । लक्षणाक्यं लक्षणतो ब्रह्म प्रतिपादयितुं शक्रो.ि न वेति विचारः, शास्त्र ब्रह्मणि प्रमाणं न वेतेि वेिचारे प्रणाङवा पथैवस्य तीति भावः । कारणमन्नूद्यते इति पाठः समीचीनः, उत्तरत्र 'कारणस्य ब्रह्मत्वं विधीयते ? इत्युक्तेरिति द्रष्टव्यम् । देवदत्तकेदारो बुभुत्सित इति । अतो देवदत्तकेदारत्वमेव विधानयोग्यमित्यर्थ । धीस्वः साससंबन्धो दृष्ट इति ।