पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सारससंबन्धेो धीस्थः = निश्चित इत्यर्थः । तन्न च हेतुः, श्या न विधेयमिति भाव दृष्ट ति । ऋष्टत्वेन

देवदत्तकेदारो बुभुत्सितो धीस्थः । अतो न विधेय इति योजयन्ति । तन्न : सामान्यतो देवदतकेदास्वन्पश्यावातत्वेऽपि * अयं देवदतकेदार: ' इति विशिष्ट द्देश्यसंबन्धितयाऽनवगतत्वद्विधेऽोपः ! विशिप्य निश्चितत्वे बुभुत्साया एवानुप पतः । 'देवदत्तकेदारलक्षणं किंचिदस्ति ? इति निश्चयस्यापि त्वेन देबसकेदार लक्षणत्वस्थाप्यविधेयत्वप्रसङ्गात् । यदि च सारस्संबन्धे देवदत्तकेदारलक्ष त्वस्था ज्ञात्वाद्विधेयत्वम्, तर्हि सार-संबन्धिनेि देवदत्तकेदारत्वस्याप्यज्ञात्वाद्विधेयत्दोपपत्तेः । सस्य निरतिशयवृहद्वस्तुलक्षणत्वमिति । कारणस्य निरतिशयबृहद्वस्तु स्वरूपत्वमित्यर्थः । तादृशशब्दार्थमाह-पूर्वपक्षानुगुणेनेत्यादिना । सिद्धस्वरूपं ब्रहेत्यादिकं समन्वयधेिकरभाष्यवाक्यम् ! कि सृष्टयादीनां विशेपणन्वेनोप लक्षणत्वेन चेति । ननु—लोके हि व्यावर्तकं द्विविधं विशेषणमुपलक्षणं वेति विक7यन्ति । लक्षणे न तथा विकलो टष्ट इतेि चेत्--न । लक्षणस्याि व्यावर्तकत्वेन विकल्पोपपत्तेः | श्वाभासलक्षणे अनुमितिप्रतिबन्धकज्ञानविषयत्वं विशेषणमुपलक्षणं वेत्यादिविकल्पद्र्शनात् । ननु पूर्वतन्त्रे “यदि थेतरसामा सेोमः स्यादैन्द्रवाथबाग्रान् ग्रहान् गृहोयात् ' इत्यत्र विशेपणस्याव्यवच्छेदकत्वेन रथेतरारथेतरसामयुक्तज्योतिष्टोमे रथं-रस्य विशेषणत्वायोगात् तन्मात्रसामकं क्रवन्तरं विधीयत इति पूर्वपक्षे कृत्वा स्वविरोधेिगुणव्यवच्छेदकत्वमात्रेणापि विशेषणत्वोपपत्ते

  • नीलमुपलम्' इत्यादौ दैव्यद्यव्यवच्छेदकस्य िनीलत्वादेर्विशेधणत्वदर्शनाच्च

मकृतस्यैव ज्योतिष्टोमस्य रथैरं शाम विशेषणमिति व्यवस्थापितत्वात् तेनैव गतमिति चेत्--न । तत्र । यदिशब्दश्रवणेन प्रकृतस्यैव ज्योतिष्टोमस्याप्रताबिशेषं प्रति रथेतरसामावश्छिन्नत्वस्य निमित्तताबगतेिस्वारस्यात् तत्र तथात्वेऽपीह तदभावेन पूर्वपक्षवृत्युपपत्तेः । स्वाश्रयसकलधर्मच्यावर्तकतत्रेति । ननु-स्वाश्रयसकल धर्मव्यावर्तक्रतया विशेषणत्वं कापि न दृष्टचरम् । तथाहि सति एकधर्ममात्रपरिशेषा पतेः । खण्डत्वादेरपि स्वाश्रये गोत्वद्रव्यत्वादिसहिष्णुत्वादिति चेत् – न । समभि