पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेयांशस्य लक्षण सत्यज्ञानादीति । ननु ज्ञात्वस्य ब्रह्मशब्दार्श्वभूतविशेषण मेवेति चेति चेन्न-विशेष्यांशाम्य लक्षणनित्यस्य चिन्दचिद्विशिष्टलक्षणं न भवती स्मेवार्थ: ; न त धर्मभूनज्ञानविशिष्टस्यापि व्याकृतिरिति द्रष्ट5यम् । वस्तु सामानाधिकरण्यार्हत्वस्य विशिष्टगतस्य विशेष्येऽपि संभवन विशेष्यलक्षणयोक्तौ . प्रायेण जगत्कारणतोपलक्षितस्य स्वरूपस्येत्याद्युक्तिरप्युपपद्यः इति द्रष्टव्यम् । पराभिमतयोजनायामपीति । यद्यपि शंकरभाष्य एवमर्थो न वलिः तथापि गत्यभावात् तेन तथा वक्तव्यमित्यभिप्रेत्य तथेोक्तमिति द्रष्टव्यम् । चि, मिथ्याभूतस्य जगतो ब्रह्मलक्षणत्वं न संभवति, विरोधात् । न हि नित्यं कृतकत्वेन लक्षयितुं शक्यम् । नापि । सत्यजगतस्तल्लक्षणत्वं संभव,ि द्वित्वेनैकस्येव सत्येन द्वितीयेनाद्वितीयस्योपलक्षणासंभव 'िित पूर्व क्षे, मिथ्याभूतजगत्कारणवस्यैव सत्य ब्रह्मलक्षकत्वभुपपद्यते 'यद्रजनमभात् सा शुक्तिः' इतिवत् इति तदुपपादनस्य तै कृतत्वात् तदभिप्रायेण तदुक्त्युपपतेश्धति द्रष्टव्यम् । साश्याविशेषं परिहरति--प्रकाश शब्दवाच्यत्वमिति ।। २ ।। (शास्रोन्त्विाधिकरणम् । शायोनित्यान् १-१-३) अमूर्तद्रव्येतरनिष्ठति । कार्यत्वममूर्तद्रव्येतरनिष्टम्; न तु िकंवदादिनिष्ठम्। तथा कार्यत्वमुपादानव्यतिरिक्तकर्तृपूर्वकत्वन्यातं चेति व्याप्तश्चेत्यर्थ । कार्यत्वस्या मूर्तद्रव्येतरनिष्ठत्वेन व्याप्तिः साकल्येन तदाश्रयत्वम्; न तु सामानाधिकरण्यलक्षणा याप्तिः । कार्यत्वस्थ तूपादानव्यतिरिक्तकर्तृपूर्वकत्वेन सामानाधिकरण्यलक्षणा व्यित रेिति द्रष्टव्यम् । यद्वा अमूर्तद्रव्येतरनिष्ठत्यनेनामूर्तदव्येतरत्वं विवक्षितम् । ततश्च कार्यत्वम्या मूर्तद्रव्येतरत्वोपादानध्यतिरिक्त(दानाभिज्ञ)कर्तृकत्वाभ्यां व्याप्तत्वादित्यर्थः । ईश्वरोक्ततया चेति। वक्तृवाक्यार्थयथार्थज्ञान(क्कुर्यथार्थक्कृत्व) रुपगुणजन्थत्वादि त्यर्थः । निर्देषज्ञानमूलत्वं वाच्यमिति ! वस्तुतो निदोषं यत् ज्ञानं तन्मूलत्वं