पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (शास्रोनित्वाधिकरणम् १-१-३) 3 शरः दृष्टमित्यस्य स्वशरीर श्रीनत्नमपेक्षितमित्येतदभिप्रायेध तथेोक्तमिति द्रष्टव्यम् । सिद्धान्तेऽवयवाक्यविनोर भेदेनावयवसमवेत्वाभाबादह .. वैशेषेिकादिमतेनेति । भाप्ये-शाक्यक्रियमिति। अस्मदादिनेति शेषः । साध्यसमव्याप्तत्यमाहेति ।

  • यत् शक्यक्रियं शक्योपादानादिविज्ञानं च तदेव हि तदभिज्ञकर्तृकं दृष्टम् । इति

भाग्येण साध्यव्यापकत्वमुपपादितम् ; * घटमणिकादिसजातीयशक्थक्रियशक्योपादा नादिविज्ञानवस्तुगतमेव कार्यत्वं बुद्धिमत्क्र्तृपूर्वक वसाधने प्रभवति ? इति भाष्येणो पधेरेव साधनत्वम्, केबलकार्यत्वहेतोरप्रयोजकत्वमिति प्रदर्शयता उपाधेः सायव्याप क(व्याप्य ?) त्वमुक्तं भवतीति सभव्याप्तिः प्रदर्शित भवतीत्यभिप्रेत्य समव्याप्तत्वमाहे त्युक्तमिति द्रष्टन्यम् । विशेषविरुद्धत्वमिति। सिषाधयिषितसाध्यविशेषविरुद्धत्वमित्यर्थः। तयोरकार्यत्वशङ्कद्योतनार्थमिति । भूधरादितुल्यतया कार्यत्वविवादा स्पदत्वद्योतनार्थमित्यर्थः । असदादिशरीरे सिद्धसाधनत्वादिति । कार्यत्वलक्षण साध्यस्य सिद्धत्वादिति भावः । ईश्वरशरीरस्यापि कार्यताज्ञापनार्थमितेि । नन्वरमदादिशारीरस्य कार्यत्वेन सिद्धस्य न विवादाध्यासितत्वम् । ईश्वरशरीरस्था सिट्टतया न विवादाध्यासिल्वम् । ततश्च विवादाध्यासितं तनुभुवनादीति कश्मुक्त मिति चेत्-न ; अस्मदादिशरीरे साध्यसिद्धावप्यदृष्टाट्टारकोपादान्गोचरजन्यकृत्यजन्य सावयवत्वरूपपक्षतावच्छेदकावच्छेदेन कार्यत्वरूपसाध्यासिद्धेर्नास्मदादिशरीरे अंशत सिद्धसाधनमित्यत्र लाल्यर्थात् । एतदस्वरसादेव चाऽऽह-यद्वा सावथवत्वादेवेत्या रिति । शरीरस्यापि विवादपदत्वादिति । ननु शरीरेऽदृष्टट्रेरककृतिजन्यत्वस्य सिद्धत्वान्न विवादः । अदृष्टाद्वारककृतिजन्यत्वे साध्ये तत एवेश्वरस्य सिद्धत्वादनु मानन्तरवैयथ्र्यमिति चेत्–न ! उपादानाद्यभिज्ञत्ववेषेषा तसिध्द्यर्थभनुमानान्तर सार्थक्यसंभवादिति भाव । अत एवोक्तम्--कर्ता सामान्यतः सेिध्यतीति । भाष्ये-सावयवेषु द्रव्येष्विति । सावयवेषु द्रव्येषु कार्यत्वस्य नियामकं सावयन् 40)