पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ श्रीरङ्गरामानुजमुनिविरचिता खातिरेकेि रूपान्तरं नोपलभामह इति योजन | 'इदमेव क्रियते, नेतरत् । इतःि नेियामकं प्रदर्शयैते । न तु सावयवेष्विति निर्धारणे सप्तमीति मन्तव्यम् सावयवेषु द्वैरूप्याभावादिति द्रष्टव्यम् । उपाधिपरिहारसिद्धिरिति । साधन व्यापकत्वदुपाधिपरिहारसिद्धिरित्यर्थः । ज्ञानशक्ती अनुर्भीयेते इतीति । शक्यो पादानविज्ञानत्वादेः सकर्तृकत्वपर्यवसितया नोपाधित्वमित्यपि तात्पर्यम् । सिद्धसाधनत्वनिरासार्थमितेि । कृतिजन्यत्वानुमाने धर्मादिद्रान्ककृति मादाय सिद्धसाधनशङ्का स्यात् । धर्माधर्मपक्षकवक्ष्यमाणानुमाने न सिद्धसाधन शङ्कापीति भावः । अङ्कुरादिशब्दोपादानेनेति । तस्यापि पक्षान्तर्भाव कथनादिति भावः । हेतुत्वाभावेऽपि प्रेत इति यथासत्त्रे तस्याध्यवश्यंभावादाह--व्याप्त्यभावोप्यभि मनसो वृतिमत्वाभावाद्विपक्षगामित्वं न संभवतीत्यत आह-अनैकान्तिकत्वात् व्याप्तयभावादिति । मन:संबन्धस्य वृत्तिमत्वादनैकान्तिकत्वमाह--अशरीरस्या(रे)पि मन:संबन्धस्येति । विभुद्रच्छेतेि । विभुद्रव्यसंयोगित्वं परिस्पन्दवत् च स्पर्शवत्वे प्रत्येकं प्रयोजकमेित्यर्थ ! संयोगिश्चमात्रस्य बिभुषु नि:स्पशष्वतिसक्त त्याद्विमुद्रिव्येत्युक्तमितेि द्रष्टव्यम् । भाद्वैर्मनसो विभुत्वाङ्गीकार विभुसंयोगाश्रथ त्वस्य मनस्यभावादाह-अयं प्रभाकरं प्रतीति । महेिमगुणशलिन इति । महत्त इत्यर्थः । श्रुतिलिङ्गाष्पिीति । यद्यपि शीघ्रप्रवृत्तप्रत्यक्षपनिषत्रे जगति स्वतन्न्यव्युदासकस्य, *ऐतदात्म्यमिदं सर्वम्' इत्यादेर्धर्मिग्राहकोपजीव्यंप्रत्यक्ष विरुद्धस्यापि प्रामाण्यवत् उपजीव्यानुमानजातीवबिरुद्धस्याप्यभिन्ननिमित्तोपादानव ?स्य प्रतिपादनमस्त्विति नियमः संभवति--तथापि धर्मिण एवानुमानसेिद्धत्वप्रतिक्षेपमुखेन परिहर्तुमेवं पूर्वपक्षेोत्थापनमिति मन्तव्यम् । नियमन्तर्भाव्येति । नियमं सिद्धवत्कृत्येत्यर्थः । प्रथमं दूषयतीति द्वितीयतृतीययोस्तु , ‘न च क्षेत्रज्ञानाम् ? इतेि भाप्येण दूषणं द्रष्टव्यम् । ३ङ्काद्योतकमिति । शङ्कासंभावकमित्यर्थः । कार्यत्वस्यैकत्वं नामेति । अत्र