पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ श्रीरङ्गरामानुजमुनिवेिचेिता संध्याभावव्याप्तस्वरूपविरुद्धप्रत्याख्यानप्रकाणत्वान् तथोक्तमिति ध्येयम् । ननु कुम्भ कारशब्दनिर्दिष्ट ए रथकारशब्देनापि गृह्यसम्; मा भूत् कुम्भर्थयोर्भिन्नकतृ क्षत्वमित्याशङ्कयाह--न हि कुम्भस्थयोरिति । सत्त्वादिगुणकद्रव्योपादानत्वमित्यर्थ इति । अत्रोपादान्शब्दः कारण मात्रपरः, उत्तरत्र ' कारणशब्दो निमित्तेषादानसाधारणः ? इत्युक्तः । के ते सत्वादय इति । अयमर्थः-कार्यगतसुखादिहेतुत्वलक्षणवैचित्र्यात् कारणेऽपि यद्वै: जात्यं वक्त्र्यम्, तत् सत्वादिभ्योऽन्यत् किं न स्यात् ? किं च सत्त्वादिरूपत्वेऽपि तादृशं सत्वादिलक्षणं कारणवैचित्र्यमुपादानगतमेवास्तु, न तु निमित्तभूनकर्तृ मातमिति । * के ते सत्वादयः ? इत्यत्र गतैितच्छङ्काद्वयस्यापि निबर्तक 'कार्य वैचित्र्यहेतुभूताः कारणगता विशेषाः सूत्वादयः ? इति भाष्यम् । तस्य चायमर्थ सत्वादिव्यतिरिक्त कारणगतवैजात्ये प्रमाणाभाव त् सत्वादिकमेव वैजात्यम् । तच वैजत्यमविशेधादुभयविधकरणनेिष्ठमिति निमित्तभूत आत्मन्यपि सत्वादिसंबन्धो ऽवश्यंभावीति । भाप्ये – अन्तःकरणविकारेति । चिकीर्षादिमुखेनेत्यर्थः । तसत्त्वगुणयुक्तमृत्पिण्डदर्शनेनोद्भूपसत्त्वगुणयुक्तकुलालस्य सत्त्वगुणवशे उत्पद्यते । ततो घटादि करोति । ततश् चिक्रांषांलक्षणो रागः कर्तुः सत्व योगायत: । सत्त्वगुणयोगश्च कर्मसंबन्धायत इति भावः । भाष्ये – तद्युक्त पुरुपान्तःकरणेति । तद्युक्तो यः पुरुष इत्यर्थः । विषयविशेषविशेषिताया इत्येतत् व्याख्येयं पदम् ; तस्य व्यात्यानं सर्गस्थेमादिविषयत्वमिति। न त्वध्याहृत्य व्याचष्ट इति मन्तव्यम् । न तद्विलक्षणत्वसिद्धिरित्थाहेति पाठः । अन्ये प्रतिक इति । ईश्वरपक्षका इत्यर्थ । प्रतिषु पराभ्युपगममादायपि तत् पक्षी कृत्य प्रतिर्कप्रयोगः संभवतीति भावः । ननु जगतोऽपीश्वरं प्रति साक्षात् प्रयलाधिष्ठयत्वेन शरीरत्वान्न तदधिष्ठाने शरीरांपेक्षेति पूर्वेक्ष्याशङ्कां निरस्यति--तथा जगत इति । कमेवश्यन्वप्रसङ्ग इति । सिद्धान्ते तुश्रुया अपहतपाप्मत्वसिद्धिरिति भावः । न चाङ्कुरादाविति । योग्यानुपलब्धिबाधितत्वात् कर्तृत्वे सशरीरत्वप्रसङ्गो नापादयितुं शक्यत इत्यर्थः । प्रेरणोपपत्तेवेतेि । इदमुपलक्षणम् । बाधस्तकेंऽनुगुण इत्यपि द्रष्टव्यम् । संख्याविशेषावच्छेदादितेि । द्विपरार्धकालदित्यर्थ ।