पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋाशिका (शास्त्रयोन्त्विाधिकरणम् स्पतिप्रतिबन्धकतया तत एव दूषित्वसंभवान् कर्मवश्यत्वपन्नस्वाभिप्रायः किमर्थ: : यदि च लग्रदशायामपि बीजङ्करन्यायेन शरीरसत्वम् , तदा प्रलयत्वन्यवान इति चेत्-सत्यम् । अदृष्टादिवत् अनन्यगत्येश्वरशरीरम्या िसत्त्वमुपेयम्, इतरथा जगत्सर्गासंभवादिति यदि परे ब्रूयात्, तदा कर्मवश्यत्वपर्यन्तं दूषणं देयमित्यत्र संयोगलक्षणव्यापारस्य मुक्तेऽपि संभवादह – व्यापारश्च प्रयल इनेि । भात्रशब्देन सन्यादिगुणान्वयेति । सर्गादिविषयविशेषनालेिङ्गितेच्छमातस्य व्यापारत्वे सत्याद्विगुणा-क्यकर्मसंबन्धयोरपि व्यावृत्तिः फरतीति भावः । ३ ।। समन्वयाधिकरणम् (४) सूत्रान्तरेषु तुशब्दः कुतो नोपदीयत इत्याशङ्कयाह-तुशब्दः प्रदर्शनार्थ इति । सर्वत्र सिद्धान्तसूत्रे तुशब्दोऽध्याहर्तव्य इतेि, अत्रत्यतुशब्देन सूच्यत इत्यर्थः । विशेषधिारणज्ञापनार्थं हीति । ननु, 'ब्रह्मविदाप्नोतेि’ इति वाक्यं श्रुतवतः किं ब्रखेति बुभुत्सायाम्' 'यतो वा इमानि ' इत्यादि वाक्यं प्रवृतम् । तस्य चानुवादरूपतया पुरोवादिवाक्ये पर्यालोच्यमाने, तत्र यदि , 'ब्रह्म वा इदमग्र आसीत् । इति वाक्यमुपन्यस्यते, तदा' ब्रह्मशब्द कथमर्थप्रत्याथकः स्यात् अनिर्धारितब्रह्माशब्दार्थस्य तजिज्ञासोह्मशब्दश्रवणे तत्रापि जिज्ञासाया एवोदयादिति चेत्-सत्यमसौ न जानति, इदं ब्रह्मशब्दार्थीभूतं निरतिशयवृदिति । तथापि सब्रह्मात्भशब्दानां समानप्रकरणपठितान् छागपशुन्यायेन बेिशेषपर्यवसानं सम्भवती शब्दस्य विशेषपरत्वमुच्यत इत्याशङ्कयाह-ब्रह्मश-दस्य साधारणत्वं नामेति ।