पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' . } ' 'न्' थेनोपनिषदां भाध्य रामानुजभतानुगाम । भावप्रकाशिक वाचा प्राप्त्यनिष्टपरिहारलक्षणपुरुषार्थदातृभावम् अत एव शरण्यं शरणमुपगच्छति वरदं द्विरदाद्रीशमिति । द्विरदाद्रीशमित्यनेन सैौलभ्यमुक्तम् :

  • दिङ्नागैरर्चितस्तत्र पुर वेिष्णुः सन्तः ।

ततो हस्तिगिरिन ल्यातिरासीन्महागिरेः । । इति पुराणवचनेन दिङ्नागानां तिस्वामथ्र्यनीयोऽभूत् तत्रेति प्रतीतेः । श्रीनिधि

  • श्रीनिधेहिं देयद्रव्येषु न दुर्लभं किञ्चिद्वस्वतीति नेष्टापणे देयद्रथाभक्तम

सामर्यमस्ति । * अप्रमेयं हि ततेो यस्य सः जनकत्मजा : इति श्रीविधेस्रोग्रतेन्द्रो नििधवेन अनिष्टरसनेपि' तेजविरलक्षणमसामष्यै न संभवित । यिनेन श्रीः ! मुद्रितप्रन्थक्षरकोशः क. . देवनागरीकोशः ख. . श्रीवेंकटेश्वर प्रष्यबिद्यः ीशलयस्थः २४३४ तालकोशः ग. कोतिभङ्गलाप्रहास्ताळीशः घ. 1. क्षयं ध. पाठ; अत्यत्र 'अविक्रेन' । :2. दतेि घ. 1 3. बिःपतेः क. श्रियः पत्युः ख. | 4. निरासे घ. ।