पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ श्रीरङ्गरामानुजमुनिविरचिता आत्मशब्दस्य ब्रह्मशब्दानिवत्संशयनिवर्तकया विशेरुपत्वमाह - न हेि स्वारसेिकेति । साक्षात् कारणवाक्यस्थत्वाभावादिति । 'सेयं देवतैक्षत' इि वाक्यमपि, * य आसीत् ? इत्यग्रदिएदाभावान्न साक्षात् कारणवाक्यमिति भावः । एतदस्वरसादाह-देवनादिशब्दानां व्यक्तिविशेषे रूडत्वाभावादिति । निमग्र रूढितयेति । योगरूढिम्नां शब्दानां यौगिकार्थमतिसम्बन्युपादने रूढनॉमिनि।

  • पानेि यस्याग्रसरोरुहाणि प्रवेोधयत्यूर्धमुखैर्मयूरवै: 'इति श्लोके सरःप्रतिसम्वन्ध्य

प्रपदोपादानेन सरोरुहृशब्दाढ्यनुन्मेषात् तस्य यौगिकार्थमात्रसमर्पकत्वात् पद्मानीt पद्मत्वज्ञातिवादिपदमुपातम् । इतरथा पद्मसरोरुपदयोः पौनरुक्तयप्रसङ्गात् । ननु,

  • एको हवै नारायण आसीत् ' इति महोपनिषद्वाक्ये हवैश्रवणेनानुवादरूपत्वप्रतीते

पुरोबादसाकांक्षतया अनिधायकत्सभित्याशङ्का-वचनानि त्वपूर्वत्वादिति । सोमे शेषभो नति, वचनाभावात् । 'पुस्तादैन्द्रवायवं भक्षयति, ‘वषट्कर्तुः प्रथम भक्षः', 'हविधनेि प्रावभिराभषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति' इत्यादीनां भक्षानुवादेन गुण न्रििवपरतया भक्षविधानाभावादिति पूर्वपक्षं कृत्वा, भक्षस्य प्राप्त्यभवेन तदनुवादेन गुणन्तरविधानायोगदिमानि वचनानि गुणविशिष्ट भक्षविधिपराणीति सिद्धान्तम्-‘वचन्नि वपूर्वत्वात्’ (३-५-२१.) इति । 'विधिस्तु धारणेऽपूर्वत्वात्' इति (३-४-१५.) 'उपरि हि देवेभ्यो धारयति' इति जीवदमिहोत्रे समिध उपरिधारणमाचारप्राप्तमनूद्यते । लोकेऽध्यभ्यर्हितं हि वस्तु आचारादाच्छाथैव नीयमानं दृष्टमित्युवरि धारणमनूद्यते। अत एव हिशब्दोऽप्युपपद्यः इति पूर्व क्षे, समिध उपर्याच्छादनासमर्थतया उपरिवारणस्याचारप्राप्तत्वाभावात् हिशब्दस्वारस्थपरित्यागेन प्राप्तमुपरिधारणं विधीयत इति सिद्धान्ततम् । तदेकं सन्न व्यभवदिति । तदेकं ब्रह्म क्षलदिपरिपालयित्रादिशून्यं सत्, न व्यभवत्=विभूतिमन्नाभूत्, कर्मणे न पर्याप्तमासीदिति यावत् । श्रेयोरूपं=:शस्तं रूपम् । ‘अत्यसृजत=अतिशयेन तम सृजत्। देवा-देवेष्वित्यर्थः । देवमनुष्यपुरुयेति । सप्तम्यर्थे छाप्रत्ययः । क्षत्राणि-- क्षत्रियानित्यर्थः । कानि पुनस्तानि क्षत्राणीत्यत्राह-इन्द्रो वरुण इत्यादि । शङ्कते-- कार्यकारणविषयेति । ननु ब्रह्मणः कथमानन्दरूपत्वम्, आनन्दो हि धर्मभूतज्ञाम् वस्थाविशेष इत्याशङ्कयाह-आनन्दत्वं हीति । निवत्र्यप्रातिकूल्येति । अनिष्ट