पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिाक (समन्वय १-१-४);

३६१९ नेिवतंकेत्यर्थः । भगवतो भुक्तानामिति । यो यस्यानुकृशः, स तस्यानन्दः, तश्च सविभूतिकं ब्रह्म मुक्तानां स्वस्य चानुकूलमिति मुक्तानां स्वस्थ चानन्द इत्यर्थः । ननु मुक्तान् प्रत्यानन्दत्वमस्तु ब्रह्मणः, नैताव तत्प्रतिपादकवाक्यस्य पुरुषार्थप्यैव सायित्वम्, अस्मदानन्दरूपत्वाभावादिति चेन्न ; अस्मान् प्रत्यय्यस्येवानुलत्वम् ; उपायदशाप्रभृति भगवञ्ज्ञानं प्रीतिरूपमित्युक्तः । वक्ष्यति च 'अपरोक्षरुपस्यापि मुख्झावात् इत्यादि । परन्तु मुक्तिदशायां निरतिशयानुकूलत्वं अधुन नेत्येतावान् विशेषः । ननु सर्ववस्तूनामपि मुक्तान् प्रत्यनुकूलतया आनन्दत्वमस्तीति भगवतः को विशेष इति चेन्न ; सत्यपि सर्वेषामानन्दत्वे भगवति निरतिशयानुकूलत्वसत्त्वेन विशेषेपतेः । खविपयज्ञ !नस्य स्वरूपस्य चेति । इदमुपलक्षणम् ; विभूति गुणयोश्चत्यपि द्रष्टव्यम् । प्रवृत्तिनिवृत्यन्वयः प्रामाण्यव्यापक इति । किं प्रयोजनान्तरपथैक्सयित्वसत्वेऽपि प्रवृत्तिनिवृत्तिरुपप्रयोजनन्तरपर्यवसाथित्वस्य प्रामाण्य व्यापकत्वात् प्रवृत्तिनिवृत्तिप्रयोजनाभावात् न प्रामाण्यमित्यभिप्राय:, किं वा प्रवृत्तिनि वृन्यभाचे प्रयोजनपर्यवसायित्वस्यैवाभावात् तस्य च प्रामाण्यव्यापकत्वात्तदभावे प्रामाण्याभाव इति विकल्पद्रयार्थः । अत्र केचित्---'प्रवृत्तिनिवृत्तिरूपप्रयोजनविरहादन्यपत्त्र' मितेि भाष्ये द्वावर्थे प्रतीयेते, प्रवृत्तिनिवृत्ती एव प्रयोजने, प्रयोजनाभावाच न मामाण्यम् इति । तत्र प्रयोजनाभावान्न प्रामाण्यमित्यंशम् , 'स्वविषयाववोधित्वदि' त्यादिना दूषयित्वा प्रवृतिनिवृत्योरेव प्रयोजनवमित्यमुमंशं दूषयतेि -“न च प्रमृतिनिवृत्यःचयविरहिण प्रयोजनशून्यत्वमितीत्यपि भाष्यं योजयन्ति । वशब्दो व्यापकद्वयनिपेधसमुच्चय इति । न च प्रयोजनानुगुणा प्रमाणप्रवृत्तिरित्थल चकारो भिन्नक्रमः । प्रमाण प्रवृत्तिः प्रयोजनानुगुणा च न, प्रवृतिनिवृत्त्यनुगुणा च न भवतीति भाष्यार्थ इति भावः । व्याप्यत्वनिरोधद्वयसमुचय इति । न च प्रवृत्तिनिवृत्यन्वयविरहिणः प्रयोजनशून्यत्वमित्यत्र चकारो भिन्नक्रमः । प्रयोजनशून्यत्वं च नेत्यर्थः । च शब्देन प्रामाण्यशून्यत्वे च समुचीयते । ततश्च प्रवृत्तिनिवृत्यन्वयविरहिणः प्रामाण्य शून्यस्त्रप्रयोजनशून्यत्वयोर्निषेधे प्रामाण्यप्रयोजनयोः प्रवृत्तिनिवृति ?] त्याप्यत्वनिषेधः फलिप्यति । एतदभिप्रायेण व्याप्यत्कनिषेधद्वयसमुचय इत्युक्तम् । प्रवृत्ति