पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८० श्रीरङ्गरामानुज्ञमुनिविधिन . पासम्भवादाह-प्रतिपादनमेव न पूँ । प्रामाण्यं न निर्वहती:न भावः । तत्रापि स्वश्वसन दुष्टसाधनन्यस्याभावेऽपि प्रवृतिसम्भवा मन् ऋति भावः । पाननियोगवादिमुखेन शङ्करशदितं चेति । अयं भावः-येन शङ्करेण, अरुपवदेव हि तत्प्रधानत्वात्' इत्यत्र निष्पञ्चीकरणनियोगः, अमिश्वाधिक याननियोगश्ध दृषितः, तन्मतमेव ध्याननियोगवादिमुखेनास्मिन्नधिकरणे पूर्वपक्षिणा दूष्यत इनि । विधिरशक्य इत्यभिप्राय इति । विविवाध्यमशक्यार्थकमित्यभिप्राय: : उत्तरत्र वेिशव्दस्य विधिवाक्थमि:ि व्याख्यास्यमानत्वाद ! विधिशाल्दस्य नेियेोगार्थ वभ्रन्ति युद्स्यति-विधिः विधिवाक्यमिति । न च नियोगपरत्वे को दोष इति वाच्यम्--' न दृष्टद्रधर "मिति विधिवाक्यप्रदर्शकोतरवाक्यान्तुगुणत्वप्रसङ्ग त्। आविद्यम्य प्रपञ्चस्य बुद्धिनिवृतिरूपो विलय इति । बुद्धया निवृत्तिः बुद्धिवृितिरित्यर्थः । 'iनष्पञ्चतारूपेण साध्यत्व' मित्युत्तरभायानुगुण्यात् । आदिशब्दोषासेति । 'दरमन्तरं कुरुते ', *नेह नानाति' इत्यादिश्रुत्यन्तरैरित्यर्थ । ननु भावार्थान्त्वयुक्तशङ्कायामेवासाध्यत्वप्रयुक्तशङ्काप्यन्तर्भवति, भावार्थान्यत्वस्य साध्यत्वनियतत्वदित्याशङ्कयाह-भावार्थादन्यत्वं स्वगांदावप्यस्तीति । विशिं षन्निति । विधिवन् हेि विषय इति पाठः समीचीनः; विषयशब्दस्य पूिर्वात् 4 ऋतिसाध्यापूर्वप्रतिपत्तिवेलायामिति । अपूर्वस्थक्रियारूपत्वेन साक्षात् कृतिसाध्यत्वाभावात् यागद्वारा कृतिाभ्यभपूर्वमिति प्रतीयते। ततश्च 'कृतितत्साध्य मध्यस्थो यागादिर्विषयो मतः । इत्युक्तरीत्या यागविषयकृतिसाध्यमपूर्वमिति अपूर्व