पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ श्रीरङ्गरामानुजमुनेविरचेिता प्रसक्तत्वात् । अतो द्वयमपि प्रयोज्ञकमित्यर्थः । यद्यपि भावार्थन्मात्रमेव विषयत्व अधोजकमिति शक्यतेऽभ्युपगन्तुम् ; अत एव भाण्ये वक्ष्यति । अभावार्थत्वान्न विविविषयत्वम् ? इति --तथाप्यभ्यस् त्वादिन्युपक्रमात् वाक्यस्य, न पाश्चात्येन भावरूपादित्यनेन तद्वैयर्थ सुवचम्, यथा अझणा काण इत्यलाक्ष्णेत्यस्येति भावः । हेत्वन्तरं कण्ठोत्येति । अत्र साध्यत्वेऽपि फलवमेव, अभावार्थत्वान्न विधिनिष अभाrर्थत्वान्न विधिविषयत्व िित पूर्वभाप्यानुमारेण ‘साध्यत्वं च कस्य ? इति भाप्यं विषयत्वनिराकरणपरतया व्याचष्टे--विशिष्टस्य वेिषयत्वा नुपपत्तिरुक्तैत् ि ! साध्यत्वशब्दस्वारस्परित्यागे कारणाभावाद्यवहितसाध्यत्वनिरा करणपरलया व्याचष्ट-यद्वेति । आकारद्वयाभ्युपगम इति । अयं भावः निष्प्रपञ्चनियोगवादिनो हि दूयी गतिः, प्रपञ्चनिवृतिः विषय , अपवर्ग: फल मित्येका । उक्तं च शाङ्करभाष्ये तन्मोपन्यासे, यथा “स्वर्गकामस्य थागोऽनुष्ठा तव्य उपदिश्यते, एवमपवर्गकामस्य प्रपञ्चविलयः । यथा च तमस्यवस्थितं घटादिसत्वं बुभुत्समानेन तन्मत्यनीकं तमः लिप्यतें, तथा ब्रह्मतत्वमवबुभुत्स भानेन तत्प्रत्यनीकः प्रपञ्चः प्रविलापयितव्यः ? इति । प्रपञ्चनिवृत्तिरेव फलम्, ज्ञानं विषय इति द्वितीया गतिः । उक्तं चेदं च शाङ्करभाष्ये, 'तद्विज्ञानविषयः प्रपञ्च विलयविषयो वा नियोगः स्यात् ? इति । तत्र ज्ञानविषयनियोगपक्षे ज्ञानस्य मिश्या भूतप्रपञ्चनिवृतै नियोगद्वारकत्वासम्भवादिति दूषणस्य स्पष्टत्वात् प्रपञ्चनिवृत्तेरेव वेिषयत्वमिति पृक्षः परिशिष्यते | तलपि प्रपञ्चनिवृत्तिव्यतिरेकेण नियोगसाध्यस्य ब्र तत्वावबोधस्याभावात् तयोरैक्थे सिद्धत्यन्योन्याश्रयेण दृषयतीति किं निवर्त नीयः प्रपञ् इयादिना नियोगस्य दूष्यमाणत्वात्, पूर्वत्र विषयस्य दृषितत्वात् उभयोरेकविषयत्वाभावेन अपि चेत्युक्तिरयुक्त्याशङ्कय अवान्तरदूष्यभेदेऽपि निष् पञ्चीकरणप्रधानदृष्धैक्यात् अपि वेयुक्तिरुपपद्यत इत्यभिप्रयन्नाह – निष्प्रपञ्ची करणपक्ष इति । अवान्तरदूष्यैक्षयस्त्वसम्भवे तत्यागानौचित्यात् पूर्वोत्तरयोरपि नियोगविषयत्वमित्याह-यद्वा नियोगविषयेति । अनुग्राहको हेि करणानन्तर भावति । यद्यपि प्रयाजादिर्न करणान्तरभावी, तथापि झाजाद्यपूर्वे: आमेया