पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ ीरङ्गरामानुजभूरिविरचिता श्रुतिः 'न ह वै सशरीरस्येति । पूर्वन्धित्वन् ! अन्यत्र श्रमदिति । यद्यि पृथग्भूनन्; तथा अन्यलाधमद्-अधमनुष्टान्तत्फलादिविलक्षणम्; अन्ग्रन्नास्मात् तमादृप्यन्या; अन्यत्र अतिक्रान्त कलत्, भव्याच-८भविष्यत्कालाद्वर्तमानकालात्रान्यत्र-कालत्रयापरिच्छिन् यन् पश्यसि। तद्वदेत्यर्थ । इति व्याख्यातम्--तथापि तदविरुद्धत्वादिदमपि तदभिमतमिति व श्वस्त्र तथनूदितमेिति द्रष्टव्यम् न्नु मेोक्षस्य नित्यत्वेनानुवाद्यत्वे वाक्यार्थज्ञानव मोक्षहेतुत्वादिमतेऽपि वाक्यार्थज्ञानं २,1थाया बन्धन्वृित्तेरपि अविनाशित्रूपनित्यन्वं नोपपद्येतेत्याशयाट्ट निवृत्तेरुपाद्यत्वेऽपीति । निर्विकारत्वेन क्रियाविषयत्वाभावः कथमिति । अल केचित्-निर्विकारवस्य क्रियाविषयत्वाभावहेतुत्वस्य भाष्ये अप्रतिपादितत्वेनास्याः शाङ्काया अवकाशाभावात्–“ नित्यनिर्विकारत्वेन स्वाश्रयाय ' इत्यादिभाष्यस्य ह्यय मर्थ:- नित्यनिकिरत्वेन स्वाश्रयायाः क्रियाया असम्भवात् अन्याश्रयक्रियां प्रति मण्याश्रयक्रियां प्रति आदशैस्येवन्यस्याविषयत्वादिति । इतरथा पुरीचादरुपशाङ्करभाष्य बैरूप्यापतेः ! तत हि शाङ्करभाष्ये, * क्रियाश्रयत्वानुपपरेतरात्मनः यदाश्रया क्रिय तमविकुर्वती नैवात्मानं लभते । यद्यात्मा क्रिया विक्रियेत, अनित्यत्वमात्मनः प्रसध्येत । * अविकार्योऽयमुच्यत ? इत्यादीनि वाक्यानि वायेरन् । तस्मान्न अन्याश्रयायास्तु क्रियाया. अविषयत्वान्नात्मा संक्रियेत ? इत्युक्तम् । तल्याकुता वाचस्पतेिना, 'न तावद्रहाधर्मः क्रिया तस्या स्वाश्रयविकारहेतुत्वेन नित्यत्वव्याघातात् । अन्याश्रया; तु कथमन्थस्योपकरोतेि, अतिप्रसङ्गात् । न हेि दर्पणे निघृष्यमाणे .पाणिशुिद्धो . धृष्ट ? इति । ततश्च तदनुरोधात् निर्विकारत्वात् क्रियाश्रयत्वप्रतिषेध एवोचितः । न तु तेनैव विषयत्व प्रतिषेधः । अतश्च तदानुगुण्येन भाष्यस्याप्यर्थो वर्णनीयः । तथा अन्याश्रयक्रियां प्रति विषयत्वमसम्भाबितमितेि वक्तव्ये दर्पणस्य : दृष्टान्तत्वाय स्परसमवेतक्रिया विषयत्वसमर्थनपरोक्तरग्रन्थस्यापि न सात्यमिति-तन्न । शाङ्करमतस्यैव अविरुद्ध युक्तियुक्तमार्गान्तरोपन्यासे दोषाभावात् । तदा दर्पणाश्रयक्रियेति । न च