पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९५ घर्पणमिष्टकाचूर्णसंयोगविभागप्रचो निरन्तर आदईतले समवेतः ? इत्युक्तस्य वणस्य निश्धलेऽपि दणे सम्भवोऽस्तीति वाच्यम् – संयोगविभागप्रयानुकूल चेष्टाया एव धर्षणशब्दवाच्यत्वमितेि तात्पयत् । तत्सङ्गतः देशङ्गत इति । तदभेदाभिमानीतिं यावत् । केवलशब्देन पृलान्बयराहित्यं विवक्षितमिति तस्योपयोग इति । इदमुपलक्षणम् । 'एको देव , * स पर्वगात्' इति मन्त्रद्वयं ह्यनाधेयातिशयवनित्यशुद्धत्वयेः प्रमाणया उपन्यस्तामेति । उतं च शाङ्करभाष्ये, 'इमौ मन्त्रौ अनाधेयतिशयतो नित्यशुद्धतां च ब्रहाणः प्रतिपाद्यतः इति । अत एवोत्तरत्र भाष्ये, “ आत्मनः स्वरूपमनाधेयतिशयं निष्कृष्यत । इति वक्ष्यति । ततश्च केवल इत्यस्य फलान्वयरहित्यमात्रे न तात्पर्ये वर्णनीयम् कर्तृत्वादिबन्धरहित्यस्यापि प्रतिपिपादधिषितमित्यशुद्धत्वोपयुक्तत्वादिति द्रष्टव्यम् । अमन्यतेत्यर्थ इति । आत्मानमिति शेषः । यद्यपि । स पथैग:त्-सः आत्मा, “अस्तु सर्वाणि भूतानि ! इत्यादौ प्रकृत आत्मा पर्यगात् –परितः समन्तादगात्, सगत इत्यर्थः । शुक्रमित्यादयः शब्दाः पुंलिङ्गत्वेन परिणेयाः स इत्युपक्रमानुसारात् । अकायो लिङ्गशरीररहित : । अत्रणः अक्षतः । अस्राविरः सेिरारहितः । अत्रणास्रा विरा(रशब्दा!) भ्यां स्थूलदेहरहित्यमुक्तम् । शुकमिति बाह्याशुद्धविरह उक्त । शुद्ध इति आन्तररागाद्यभावः । अपापविद्धः धर्माधर्मादिरहित ' इति शङ्करदिभिव्याख्यातम् तथापि तदविरुद्धत्वादिदमपि ग्राह्यमेव । अविदितात् = ज्ञातुरित्यर्थ इति । यद्यपि विदितििदतशब्दौ कार्यकारण परतथापि व्याख्यातौ --तथापि तथा व्याख्याने ' ज्ञेयवैलक्षण्यानुत्तेरसङ्गतिं मबा तथा व्याख्यातमिति द्रष्टव्यम् । * भाष्ये येनेदं सर्वं विजानाति, तं केन विजानीयादितेि । येन प्रमाला इदं सर्वं लोको बेिजानाति, तं केन करणेन विजानीयात् । करणस्य ज्ञेयविषयतया ज्ञातर्यप्रवृत्तेः न ज्ञाता ज्ञेयः; किभुत साक्षीत्यर्थ इति परेषां व्याख्या:। तदेव ब्रक्षेति । 'यद्वाचानभ्युदितं येन वागभ्युद्यते इत्यविषयत्वमुत्, तदेव प्रमातृत्वादिकल्पनाशून्यमेव ब्रा विद्धि, न तु यत् उपाधि विशिष्टदेवतादि । इदमित्युपासते जनाः । नेदं ब्रह्म त्वं विद्धोत्यर्थः । भाष्ये न