पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ श्रीरङ्गरामानुजनुनिविरचेिता | ब्रह्मणः शस्त्रायोनिवभङ्गो नास्तीत्यर्थः पुरोधादिशाङ्करभाष्यानुरोधात् । प्रमेयतयेत्यर्थ इति । नन्वेवं हि पुरोवदिशाङ्करभाष्यम्

  • अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेन्न ! अविद्याकल्पितभेद

निवृत्पिरवाच्छस्रस्य । न हि शामिदम्तया विषयभूतं ब्रह्म प्रतिपिपादयेिषते । किंतु प्रत्यगात्मत्वेनाविषयतया प्रतिपादयदविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयति । तथा च शाश्वम्, * यस्याभतं तस्य मतं मतं यस्य न वेद सः ! अविज्ञातं विजानतां विज्ञामविजानताम् । , ' न दृष्टद्वेष्टारं पश्येनै मतेर्मन्तारं मन्त्रीथाः' इति चैव मादि ) इति । अस्य च ग्रन्थस्य वाचस्पलेिना वर्मितोऽथमर्थः, “सर्वमेव हि वाक्यं नेदंता वस्तुभेदं बोधयितुमर्हति । न हीथुक्षीरसादीनां मधुररसविशेष इर्दतया शक्य झाख्यातुम् । किं बहुन ! गामानयेत्यादिवाक्येऽपि विवक्षितव्यक्तिविशेषो नाभिधातुं योग्यः । ततश्च प्रमाणान्तरसिद्धे लौकिक एवार्थे यदा गतिरीदृशी , तदा न्त्रिम्' । अदू:विभकर्धचेत्थम्--'तत्वमसी । ति समानाधिकरण्येन स्वंपदार्थग्य प्रत्यात्मनः प्रमातृत्वाद्यविषयभूतोदासीन्तत्पदर्थभेदप्रतिपादने जीवगतकर्तृत्वादीनामपि मिथ्यावे वेद्यवेदितृवेदनादिभेदापनयसम्भवेन स्तिभेदनया ब्रह्मणः प्रतिपाद्याव सग्भवाच्छायान्विमुपपद्यते । उपन्यस्तश्धात्र श्लोको वाचस्पतिना --- विगलितपरावृत्त्यर्थत्वं पदस्य भवेत् तद् बमिति च पदेनैकार्थत्वे त्वमित्यपि यत् पदम् । तदपि च तदा गत्वैकाथ् विशुद्धचिदात्मना त्यजति सकलन् कर्तृत्वादीन् पदार्थमलान् इमान् ॥ इति । तस्य न्य क्षेोकस्यायमर्थः-- तद:पदस्य तत्पद्स्येत्यर्थः । विगलित परावृत्त्यर्थत्वम्=मत्यगर्थत्वमित्यर्थः । तत् कदेत्यत आह त्वमिति च पदेनैकार्थत्व इतेि । मातृवादिशन्येन ब्रह्मणा प्रमातृत्वादिमतया प्रतिभासमानस्खाभेदे बोधिते जीवस्य प्रमातृत्वादिराहेित्ये सिध्यति । प्रमातृत्क्ष्यासत्यत्वे ममातुरमावेन प्रमायास्त