पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिक्षा { समन्वय १-१-४) ३२५ द्वियस्य च मिथ्यात्वेन नेिद्त्वं ब्रह्मणः सिध्यतीति । ततश्चक्षुीरादिसमेदस्य शाब्दबाबादतुल्योऽयं ब्रह्मणः शास्त्रोनित्क्ष्वाद इति । अपस्चानन्दगिरिणार्थो बर्णित: । तथा हि शास्त्रजन्यवृत्यभिव्यक्तचैतन्यविषयत्वलक्षणशास्त्रयोनेित्वाभावेऽपि शाम्रजन्यज्ञानजन्यावेिद्याध्वंसरूपातिशयवत्वेन शास्त्रजन्यज्ञानविषयत्वलक्षणं शास्र योनित्वमुपपद्यत इति । एवञ्च पुरोवादानुगुण्यमनादृत्य कथमेंवै व्याख्यायत इति चेन् सत्यम् । व्याख्याद्वयमपि न व्याख्येयस्वाभ्यनुगुणम् । किं तु * यस्याप्तं तस् मतम् ' इत्यादिमाणानुसारेण शाखमप्रमेयत्वेनैव ब्रह्म प्रतिपादयति । न तु प्रगेयत्वेनेत्यमर्थ एव व्याख्येयस्वस्यानुगुणः । एतदेवाभिप्रेत्याचार्येरिदंसयेत्यस्य प्रमेयतयेत्यर्थो वर्णितः । केचित्तु प्रमेयतयेत्यर्थ इत्यस्यापि व्याख्याद्वयान्यतस् परत्वमेवास्त्विति मन्यन्ते । न दृष्टद्वेष्टारमिति । दृष्टश्चक्षुर्जन्याया मनोवृतष्टारं स्वभावभूतया नित्यदृष्टया व्याप्तारं दृश्यया अनया दृष्टया न पश्येरित्यर्थः । ततश्च यस्यामत मित्यादिवदयमपि परेषां दृश्यत्वनिषेधपरोऽभिमतः । भाण्ये--न च ज्ञानादेव बन्धनिवृत्तिरेित्यादि । अत्र केक्तित्-समन स्केन्द्रियार्थसंनिकर्वबललब्धस्फीतालोकभध्यकर्तघट्नुझक् शब्दसामथ्र्योत्पदितः ब्रक्षात्मज्ञानस्य कर्तुमकृर्तुमन्यवाकर्तुमशक्यस्ापुरुषतत्रस्य विधातुमशक्यतया अवि धेयज्ञानादेव वृित्तिरित्यभ्युपगमे श्रवणमननादीनामपि यथास्थितवस्तु विषयाणां वस्तुतन्तत्वेन पुरुषतन्तत्वाभावद्विधिर्न स्यादितेि तद्विधिवैयमित्येता अनर्थः । पुरोवादानुसारात् । एवं हेि शाङ्करभाष्यम् ' था तु प्रसिद्धेऽनाकग्निः बुद्धिः, न स चोदनातन्त्रा पुरुषतन्ना व ! किं तर्हि ? त्यक्षविषयवस्तुतन्त्रैव । एवं यथाभूतब्रह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम् । तद्विये लिहादयः श्रूयमाणा अपि अनियोज्यविषयत्वा कुष्ठीभवन्ति उपलप्रियुक्तश्रुतैक्ष्ण्वादिवत् अहेयानुपदेय वस्तुविषयत्वात् । किमर्थानि तर्हि * आत्मा कारे द्रष्टव्य ?' इत्यादीनि नचनानि ? स्वाभकिपवृत्तिविषयक्मुिखीकरुणार्थानीति ब्रमः ? इति । ततश्च तद्वनुसारेणैवम वर्णनीय इति ! केचितुन तद्वाक्यानुवाढ़ेऽयम् अपितु यपुनरुक्तं श्रवणात्आफ्नीन