पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरविता आश्रिानां दुर' हस्तीत्यर्थसिद्धिः । ४ एवं परदेवतां प्रणम्य स्वाभीष्टां स्वस्य 1तरमबन्धनिर्माणौ यिकज्ञानशक्यगुिणप्रदायिनीं सुदर्शनस्यामपि देवतां प्रणमति बहिरिति । उपवृंहितवेदाय व्याख्यातवेदाय । अन्तज्रम् = 'विभेत्यल्थ श्रुनाद्वेदो म:भयं प्रतरिष्यति ? इति न्यायेन विपरीतार्थतिपादनसमुदूतं व्याकुलत्वम् । अशीशमत् शमयति स्मेत्यर्थः । शमेन्तान् कर्तरि लुङि चडेि '[च] रूपम् । यथा योगी स्वशक्तिवैभवेन परेषां ज्वरं निवर्तय,ि एवमयमपि स्वशक्तिवैभवेन श्रुत्यादीनामन्तञ्चैरं शमयति स्मेति सूच्यते । प्रपद्ये प्राणवाकारमिति । प्रणवा कारं प्रणवसदृश रङ्गमिव च क्षिमित्यर्थः । पूर्वार्धप्रतिपादेतं भाप्यस्य रङ्गप्रण वभ्यां सादृश्यमुत्तरार्धेन "उपपादयति । परस्येति ।

  • अकारार्थो विष्णुर्जगदुदयस्याप्रळयकृत्

मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् । उकारोऽनन्यार्ह नियम्यति सम्बन्धमन्नयोः त्रयीसारः यात्मा प्रणव इममर्थ समदिशत् । । इत्युक्तरीत्या प्रणबस्य शेषित्वप्रकाशकत्वन् । भाष्यस्य परम'शेषित्वप्रकाशकत्वं स्पष्टमेव । श्रारङ्गस्यापि परब्रह्म'शेषशायित्वप्रकाशकत्वेन शेषित्वप्रकाशकत्वम् । यद्यपि श्रीरङ्गस्य शेषशायित्वलक्षणशेषित्वपकाशकत्वम् ; भाप्यप्रणवयोस्तु स्वामित्वलक्षणशेषित्वप्रकाश कत्वमिति नैकः साधारणो धर्भः – तथापि, ' सकलकलं पुरमेतत् संप्रति जातं क्षुधांशुबिम्बभिव ' इत्यत्रेव श्लेषभितिकाभेदाध्यवसायमूलया भेदे अभेदः इत्येवं रूपया अतिशयोक्त्यैव साधारणधर्मक्यलभः । श्रुत्यन्तेष्विति *श्रवणमनयोरु भयोरपि. श्रुत्यन्तादिसंबन्धविशेषेऽपि प्राधान्यात् प्रणवे ? (श्रवणे !) श्रुत्यन्तस्य प्रति पादकंवेन प्रतिपतिस्थानतया, मनने भाष्यस्य च व्यपदेशः । यथा श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः' इति । दृष्टं विशदध्यानविषयीकृतम् । न तु '1. अयं ख. पाठः । अन्यत्र 5 सिद्धेः' ! 2. * * एतन्मथ्यस्ये व. कोशे । 8.घ. कोशे इत्यर्थ इति न | ' 4. चकारोऽधिकः ध. कोशे । 5. प्रतिपादयति घ . । 6. परंशेषित्व इ. : *. परब्रह्मणः कादि 8. अत्र कें. क्रोशे झाक्यभ्रंशः । 9 . * *एत न्मध्यस्थितं घ. कोशे ।