पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ श्रीरङ्गरामानुजमुनिविरचिता योरपि भननिदिध्यापनयोर्दर्शनान्न स्वरूपपन्सविवम् । अत्र तिानार्थश्मे मनः निदिध्यासनयोरपि ब्रह्मावगत्यर्थमपेक्षित्वेन तयोरपि रागप्राप्तत्वादिति-तदनुवाद इति मन्यन्त पूर्वपक्षिणोक्तमिति । श्रवणादिविधेः शङ्कराभिमतत्वात्तदानर्थक्यापादः क शक्यमिति भावः । भाग्ये-स्वभावप्रवृतेत्यादि । अयै भाव ---अन्यत प्राप्ता एव श्रवणादयः विविसरूपैर्वाक्यैरनृद्यन्ते । न चानुवाढूोऽप्ययोजनः प्रवृत्तिविशेषकरत्वात् । तथा हि तत्?!दिष्टानिष्टविषयेप्साहिाप्ताहहृदयतया वहि मुखो न प्रत्यगात्मनि मनः समाधानुमति । आत्मश्रवणादिबिधिसत्पैस्तु वचनैर्मनसो विषयम्ोत: विलीकृय प्रत्यगात्भस्रोत उत्पाद्यत इति प्रवृत्तिविशेषकरताऽनुबट्टानामस्तीति सप्रयोजनतेति । भाप्ये सविनाशमोक्षत इति, सर्पस्य नित्यनष्टत्वात् । यदि च मिथ्याभूतस्य ज्ञानग्विायैवाभ्युपगमात् सर्पविनाशोऽस्त्येवेति तदपेक्षा भवनिवृतेष्टति भाविबन्धनिवृतेः सशरीरत्वसापेक्षत्वमिति-तर्हि तम्य सशरीरत्वमपि नष्टमेव । शरी भिमानस्य नष्टत्वेन सशरीरत्वस्यापि निवृत्तस्वात् । न हि सशरीरत्वाभिमानवत्व मन्तरेण सशरीरत्वं नाम किञ्चदति । शरीरस्यात्मनश्च सम्बन्धान्तरादर्शनात् । न च तत्कृतधर्माधर्मार्जित्वात् वास्तवं सशरीरत्वमिति वाच्यम् ; आत्मनः साक्षितया धर्माधर्मकर्तृव भानात् । ततश्च देहात्मामिमांनबरवमेव सशरीरत्वम् । तच विद्य मानेऽपि शरीरे सशरीरत्वं गतमेवेति न तत्प्रयुकै बन्धवत्वम् । तथा च ब्रह्मविद्विषया श्रुतिः यथा ' अििनर्लभनिनल्मीके मृता प्रयता शयीं, एवमेवेदं शरीरं शेते अथायमशरीरो मृतो प्राणो ह्रैव तेज एव ? इति, 'सचक्षुरचक्षुरिव सकणोंऽकर्ण इव सवागवागेिव समना अमना इव सत्राणोऽाण इव ” इति । अहितिलैयनेि अहेिकक्षुकः । इन्द्रियप्रधानकसामग्रथननुविष्टस्यादिति । ज्ञानसामग्रीणां मध्ये इन्द्रियप्रधानकसाभग्येवापरोक्षज्ञानमम्रो । अतो न व्यभिचार इति भावः । ननु ज्ञानसामग्रीण्विन्द्रियाण्येवापरोक्षज्ञानजनकानीत्ययुक्तम्, इन्द्रियाणां सामग्रीत्वानाश्रयत्वेन ज्ञानसामग्रीदिति निर्धारणासाम्भवादित्याशङ्कयाह---अलो कादिसहकृतानीति शेष.इति ।' इन्द्रियधटिीवः सामग्रीत्यर्थः । शब्दस्याविषयस्य कस्याप्यभावान् विषयनियमस्याग्रस्तुतत्वाचः--विषयशब्दः साध्यपर इति । ननु