पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (समन्वय १-१-४) ३२५ प्रत्यक्षतामत्रयः क' शीघ्रभावित्वम्, दशा स्वपल्यझे कारणीभूताया अपेक्षबुद्वर भावादित्याशङ्कयाह--तदा द्युपदेशादिति । न च वाक्यजन्येऽपीति । अयं भावः--ज्ञानस्यापरोक्षत्रं नेन्द्रियज्ञन्त्रत्वरूपम् : सुग्वादिप्रत्यक्षध्यापनात् , तस्य सक्षिरूपस्येन्द्रियाजन्यत्वात् । अपि त्वपरोक्षःर्थविपथश्यमेव वृतेरापरोक्षयम् । अस्य चापरोक्ष्यमन्नादृनसंविदभेद एव । ततश्च घटं पश्यतो घटोऽयमिति वाक्यजन्यां लिङ्गजन्यापि वा प्रतीतिरपरंक्षेत्र । ततश्च दशमस्त्वमसीति वाक्य जन्याप्यपरोक्षाहमर्थप्रतीतिरपरोझैवेत्यभ्युग्नेऽपि दशमत्वांशे नापरोक्षरून, तदंशे अपरोक्षत्वाभावादिति । न च विशेप्वांशेऽपि वा शब्दापरोश्याभ्युपगमे तदिष्ट सिद्धिरिति वाच्यम् ; विशेषणांशे ज्ञानस्यप्रत्यक्षत्वे विशेष्यांशेऽप्यप्रत्यक्षवात् । अतः प्रतिभासनिवृत्तिति । ननु, 'सशरीरत्वप्रतिभासे वर्तमाने यस्यायं प्रतिभासो मिथ्येति प्रत्ययः ) इत्युक्तौ प्रतिभासनेिवृत्तपक्षस्यानुत्थित्या कथमस्य विकल्पल्यावकाशः वेिरोधादिति चेन्न – सशरीरत्वप्रतिभासे वेिछनाने यस्यायं प्रत्ययो मिथ्येति प्रत्यय उत्सन्नः, तस्य तदनन्तरभाविनी या सशरीरत्वर्तिभासनवृत्ति रित्येवंपरतया योजनासम्भवात् । एवं पम्ययुक्तमिति । न तु पूर्व त् पारमार्थिका पारमार्थिकत्वाभ्यां वैषम्यमुक्तमिति भावः । औडुलोममतानुसारेणेति । प्राभित्रस्यैव जीवस्य मुक्तिकाले एकीभाव इत्याद्यनुसारेणेत्यर्थः । औडुोमिन्ते प्रत्यक्षविरोधा दर्शनादाह-यद्वा यथेदानीमेिति । वसिष्ठावान्तरतपःप्रभृतीनां प्रेत्यापि शरीरन्तर परिग्रहदुःखानुभवदर्शनादिति भावः । ननु प्रपञ्चसत्यत्वशङ्कापरिहारमवृत्तत्वे किञ्च शब्दानुपपतिरित्याशङ्कयाह-ध्याननियोगपक्षेति । मिथ्यात्वनिबन्धना इति । ८याभूतस्य ध्याननेियोगनिवत्र्यत्वं न सम्भवति, सत्यत्वप्रसङ्गादित्येतत् यज्ञदानादि साध्यत्ववादिनस्तवापि समानम् । यदि च यज्ञादीनां नैर्मल्यद्वारेण वाक्यार्थावगति हेतुत्वम्, न तु प्रपञ्चनिवृताबविद्यानये' वा, तर्हि ममापि समानमिति भावः । अपितु प्रकरणशेष इति । पूर्वेप्रकृतकुलोपसंहारपर इतिशब्द इत्यर्थः । भास्करः मतं दूषयितुमिति । जगतोऽपरमार्थभूस्य कृास्येत्युक्तिमसहमानस्य ब्रह्मरिणमि नित्यतां वदतो भास्करस्य मतं दूषयितुमित्यर्थ । इयं च सङ्गतिरुतर भाष्ये 42