पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० श्रीरङ्गरामानुजमुनिविरचितः स्पष्टयेप्यते । विरोधो थेिति । एकस्मिन् देशे कदथ्यन्वस्थानं हि नियमेन सहानवस्थाननियमस्तु एकस्मिन् काले एकस्मिन् देशेऽनवानम्, यथा कालभेदेनैकाधिकरणयोरपि तमःप्रकाशयो. यक्तित्वोश्चेत्यर्थः । अभिन्नस्य जातेरिति । इदमुपलक्षणं कारणस्यापि । एवं व्यक्तरित्यत्रापि कार्यस्याप्युपलक्षणं द्रष्टव्यम् । ठयक्तराकारत्वासम्भवं मनसि निधा याह-अकारभेदोंऽशभेद इति ! भिन्नाभिन्नत्वमनिष्टभितेि भाव इति । रदेववम्, खण्डमुण्डयोरपि खण्डत्वेनैक्यप्रसङ्ग इत्येवदन्सम्भवात् देहात्मपथेन्तधावनं किमर्थमिति चेत्-मैवम्; देवोऽहमिति सामानाधिकरण्यप्रतीत्यभावेन तदापादना ोगदति भावः । तैः संयोगहेतुरित्यर्थ इति । जीवन् कर्मभिः संयोजय तीत्यर्थः । तद्वाक्यान्तरगम्यमिति । यद्यपि ब्रह्मणेतीत्थंभात्रे तृतीया, सहशब्दश्च यौगपद्यर; । ततश्च ब्रह्मग! उपलक्षितः ब्रह्मत्नै प्राप्तः सह-युगपत् सर्वान् कामानश्रुत इत्यर्थः । 'सेऽश्रुते सकलान् कामान् अक्रमेण सुरर्षभाः । विदित ब्रह्मरुपेण जीवन्मुक्तो न संशयः ।।' इति स्मृतेः । ततश्च ब्रह्मकुखेऽनुभूयमाने सर्वमपि वैषयिकसुवं ब्रह्मानुभवाम्बुधिलक्कणिकायमानमिति मृषावादिभिरभेदपरतय व्यात्यातम्--तथापि तस्यार्थस्य भास्करानभ्धुपेतत्वात् तदभिमतयोजनायामस्य वाक्यस्य भेदाभेदोदासीनत्वात् वाचयान्तवगम्यमित्युक्तमिति भावः । भिन्ने ब्रह्मण्युपाधिसंयोग इत्येतदुपपादयति--ईश्वरांश इतीति । उपधिसंयोगस्य भेदपूर्वकत्वाभावे ऋणो ऽभ्युधिसम्बन्धः स्यादिति भावः। सङ्गतिस्थलं दर्शयितुमाहेति । ध्याननियोग वादिनो भास्करमतनिरसनमस्थानविजूम्भितमिति शङ्कां व्युदतुिमित्यर्थः । भाष्ये तद्विपरीतत्वमभेद इति । तद्रहितत्वमित्यर्थः । त्रिविधविरोधोपलब्धेरिति । भिन्नाधारत्वसहानवस्थानाश्यनाशकत्वरूपविविधविरोधीपलब्धेरित्यर्थः । व्यक्ताकारः त्वासम्भवादाह-आकारशब्दः पदार्थपर इति । भाप्ये निरुह्यमाणेति पाठः । अङ्गावयवहृत्परत्वाभावेन 'हल इति दीर्घत्वप्रसक्तः । यद्वा, “अप्रैौ परिचाय्ये' ति सूत्रे () 'ऊहोदयेथैकस्य कथं वार्थत्वमिति चेदूहेतदर्थत्वसिद्धम्' इति वर्तिक 1. अनार्तिके इष्टव्यम् ।