पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (सभन्वय १-१-४) ३३१ कृोक्तत्वात् उन्हेरस्य रूपस्य सम्भवात् । म ध 'उपसर्गदूम्व ऊते 'रिति हस्व वे शंक्यम् । यन्ताद्भस्त्वामसक्तरिति द्रष्टव्यम् । मत्वर्थप्रत्यनिरपेक्षसामानाधिकरण्यांमेत्यादि । अयं प्रपञ्चः प्रथमसूत्र एव द्रष्टव्यः । सूक्ष्मपरत्वाभिप्रायसम्भधादिति । नन्वणुशब्दस्य 'अणवश्च ? इत्यादि सूत्रेष्विव सूक्ष्मवाचित्वाभिप्रायसम्भवू इति चेन्न ; अत्र परिमाणशब्दस्यांबिकक्षित त्वमिति तात्पर्यात् । भिन्नाभिन्नत्वाभ्युपायात्पञ्चम् इति । अश्वोपाधेरेवो पहिब्रहत्वोक्तिः सङ्गच्छत इति भाव । कथं धार्वाकमतपरिग्रह इत्याशङ्कयाह-- अचिद्द्रव्यस्यैव चेतनबचनत्वादिति ! दृष्णान्तरमाह--तस्य घेतनत्रह्मति । ननु प्रवृत्तिनिवृत्तिबेिरहादनबोधकत्वनित्ययुक्तम्; निष्प्रयोजनानामपि का कदन्तदि वाक्यानां बोधकत्वदर्शनादित्याशङ्कयाह-दुःखसाध्यश्रवणादाविति । काकदन्तादि वाक्यानां स्पष्टार्थतया श्रवणनैरपेक्ष्येणार्थप्रत्यायकत्वेऽपि वेदान्तेषु श्रवणमन्तरेण ोधकत्वाभावत् श्रवणस्य च प्रयोजनावीवुभुत्सासाध्यत्वात् प्रोजनाभावेऽर्थाव बोधकत्वं न सम्भवतीति भावः । प्रथमछत्रे वेिशेिपतयेति | कायर्थित्वेऽपि वेदस्य ब्रह्मविचारः कर्तव्य एवेति अभ्युवयतया तदधिकरणभाध्ये उक्तम् ; न तु तत्सूखकाशभिमतमित्यपि द्रष्टव्यम् । प्रतिपत्तिशब्दस्य ज्ञाने प्रसिद्धिमभिप्रेत्याट्ट – ज्ञायत इति वार्थ ति इदमुपलक्षणम्, सूत्रकारः प्रतिपद्यते जानातीत्यर्थः । कर्तरि कर्मणि च रूपस्याविशिष्टत्वादित्यपि वदन्ति । व्याख्यातस्य व्याख्यानमनर्थकमित्याशङ्कयाह विस्तरेण व्याचष्ट इति । पूर्वत्र सम्यगन्वय इत्यादेरनुन्यासान् संक्षेप इति भावः । भाष्ये अभिधेयतयान्वयादिति । अभिधेयत्वलक्षणान्वयादित्यर्थः । ततश्चान्वय शब्दस्याभिधेयत्वलक्षणोऽन्वयोऽर्थः । समितेि अस्य परमपुरुषार्थरूपत्वं विवक्षितमिति भावः । अर्थवशाद्वाक्षार्थप्रतिपत्तृपुरुपस्थान इति । प्रयोजनलम्भकस्यापि वाक्यगणस्य स्वयंप्रयोजनवत्वाभावेन प्रयोजनवो वाक्यार्थनिपतरेव तत्थाननिवेश {ति भावः । योग्यानुपलब्धि शङ्काव्युदासायेति । परस्य ब्रह्मणोऽनचधिकाति शयानन्दजनकत्वं बाधितम्, इदानीं तदनुपलब्धेरिति शङ्काव्युदासार्थमित्यर्थः । सम्प्रदानलाधवेति । सम्प्रदानं प्रतिग्रहीत, 'कर्मणा यमभिप्रैति स सम्प्रदान 'मिति