पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२

च }

य न्द्रभ इति श्रुतेः । अस्याश्ध श्रुतेरवर्थ.-आचार्यः उपनीय ध्यापयिता, तत्सकाशादवाप्त विद्या साधुतां मंतति । ततश्च तदसम्भवे अन्तो ग्राह्या । अत एव श्रेसकतोरनाचार्यानि तुिम्सकाशात् ब्रह्मविद्याश्रणम् ! तदाचार्यस्यlब्रह्मवित्वात् । अत एव 'न वै नूनं भगवन्तस्त एतदवे दधुः; यद्वैतदवेदिप्यन्, कथं मे नावक्ष्वन्; भगवांस्त्वेव मे तद्रवीतु' इति स्वाचार्यस्याज्ञानमुद्धश्च पितरमेव ब्रह्मविद्यां प्रार्थि. तवानिति आचार्यस्यासम्भवे अन्यते ब्रह्मविद्या ग्राहेति भावः । आपातप्रतिपन्नोऽप्यर्थोऽस्टूि एवेति (नार्थोऽयविरुद्ध)ि, परम व्योमनिलये भगवत्यपि ईशवृत्तान्तविज्ञापयितृणानाचार्याणां सम्भवात्। न च सर्वज्ञे तस्मिन् वृत:तविज्ञानस्य वैफल्यमिति वाच्यम् ; भुधर्मत्वेन तस्याप्युपपतेः । इतथा ब्रह्मादीनां क्षीराब्धिगम चिज्ञानादीनां वैफल्यप्रसङ्गात् । केचित् आतपादिपीडा . ततश्च तद्वर्जनं न बोधनीयमिति भावः । न च =थाकरणस्य शब्दापशब्दविभाग ज्ञापकत्वम्, साधुभिरेव भातिव्यमिति नियम्ज्ञापकत्वं च यथ, एवं रत्नेष्वि सदसद्विवेचने धार्याधार्यविधिनिषेधप्स्लं च लशास्याप्यस्त्विति वाच्यम् ; स्मृति वचनः एव सद्रलधारणदुष्टरलनिषेधयोः सिद्धेः रन्नशास्त्रस्य सदसद्विवेकमान्नपरत्वादिति भप्ये 'अर्थसद्भावाभावे निश्चिते सतीति । नन्वधैसद्भावाभानिश्चयेऽपि कल्पितकथा हर्षादीनां दर्शनात् कथं तदभावनिश्चयस्य हृर्षप्रतिबन्धकत्वम्। सत्यपि वा तदभावनिश्चयस्य प्रतिबन्धकत्वे प्रकृते तदभावनिश्चयाभावमात्मपेक्षितम् ; न