पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिका { समन्वय १-१-४) ३३३ नु यन्तुप्तत्यत्वनिश्चयेोऽपि । ततश्च कथं वस्तुमन्यन्नं सिध्मेत् । किञ्च वेदान्तानां न्स नित्यमुच्यते ', 'विधिनःश्वेकवाक्यत्व स्तुत्यर्थत्वेन विधीनां युः ? इति पूर्वोत्तर पक्षसूत्रोक्तन्यायेन वेदान्तानां कर्मविधिशेषतथा कर्मप्राशस्य एव तात्पर्यम्, न तु प्रतीयमाने सिद्धार्थे इति पूर्वपक्षे प्राप्ते–“पिता ते सुखास्ते', 'ना स्प रज्जुः इत्यादिवत् सप्रयोजनतया निरतिशयानन्दे ब्रह्मणि तात्पर्येभस्तीति ब्राणि तात्पर्य विषयत्वस्य समर्थितत्वात् तत एवाश्रीसत्यत्वशङ्काया अनुत्थानात् कथं बालातुराद्युप न हि वैदिक कश्चिद्वदतात्यैविषयस्यासत्यत्वं शङ्कते । इयं हि शङ्का कर्मविधिशेषत्वपक्षे परं मात्रपरतया प्राशस्त्यारभूते तात्पर्याभावेन तत्सत्यत्वानवश्यम्भावत्, 'औषधं पिब: शिखा वर्धिप्यते इत्यादिनालाद्युच्छन्दनवाक्यसाम्यमिति; न तु समयोजनत्वा टुझगि तात्यैमिति सिद्धान्तपक्षेऽपि । वेदतात्पर्यविष्यत्वेऽपि असत्यत्वशङ्काय । उत्थाने कर्मकाण्डे तच्छङ्कां को वारयेत् । न हि विधिभागल्यावृतो वेदान्तभागे कश्चिद्धेतुरस्ति । किञ्च ब्रह्मप्रतिपादकवेदान्तवाक्यानां श्रोतृहर्षजनकत्वेन स्वातन्येण प्रामाण्ये, 'वायु क्षेपिष्ठा देवता , * बन्न दुःखेन सम्भिन्न 'मित्यादिवाक्यानामपि तादाविककुतूहलजनकत्वेन प्रामाण्यसम्भवात् 'विधिना त्वेकवाक्यत्वा'दिति सूत्रोक्त न्यायोऽनाश्रयणीयः स्यात् । तत्रापि दु:खःसभिन्नखरूपे प्रतीते, स स्वर्गः केन प्रप्यत इत्याकांक्षायां ज्योतिष्टोमादिविधिप्रवृत्तिरित्यपि सुवचत्वादिति चेत् उच्यते । इत्थं हेिशङ्कापरिहारौ-तादाक्किहर्षमात्रपर्यमसायेिनां वाक्वाकांस्वार्थे तात्पर्यस्य प्रामाण्यस्य सूनुपलम्भान् वेदान्तवाक्येष्वपि हर्षमालपर्यवसाषुि स्वार्थे तात्पर्ये स्वार्थे प्रमाण्थादर्शनाद्विधिभागेष्वपि स्वार्थे प्रामाण्यं न स्यात् । यदि च विभिागानां न प्रवृत्तिात्रवसायित्वम्, अपि तु स्वर्गाफिलफूर्यवसायित्वमेव; ज्ये ितष्टोमादिकं कर्मानुष्ठाम स्वर्गादिकं फलं लभतमितेि हि वत्सलतायाः श्रुतेराशय इति-तर्हि वेदान्तभागेष्मप्येतदर्थश्रवणेन हृष्टस्सन् उपासनादिकमनुष्ठापवर्ग लभतामित्येवाशय